SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ऊ पापण्डिलोकोपेक्षको गुणमाजनो भवतीति। OCIE %A4SANSAR " वेहे थे बहिया व लोग, से सबलोगंमि जे केइ विष्णु, अणुवीइ पास निक्खितदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयचा धम्मविउत्ति अंजू, आरमजं दुक्खमिणंति णचा, एवमाहु संमत्चदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरति इय कर्म परिण्णाय सव्वसो" 'उबेहेणं' इत्यादि-एवं पापण्डिलोकं धर्माद् बहिर्व्यवस्थितं ' उवेह 'ति-उपेक्षस्व तदनुष्ठानं मा अनुमंस्थाः । चः समुचयार्थः, तदुपदेशं अभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथाः। यः पाण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह'से सबलोयसि' यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधचे, स सर्वस्मिन् लोके-मनुष्यलोके ये केचन विद्वांसः सन्ति, तेम्योऽग्रणीविद्वत्तमः स्यादित्यत आह-'अणुवीइ 'त्ति-अनुचिन्त्य-पर्यालोच्य 'पास'ति-पश्य-अवगच्छ, ये केचन लोके निक्षिप्तदण्डाः-निश्चयेन क्षिप्तः कायमनोवाङ्मयः प्राण्युपधातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव । के चोपरतदण्डा ? इत्यत आह-'जे केइ सत्ता पलियं 'ति-ये केचनावगतधर्माणः सत्वा:-प्राणिनः 'पलित 'मिति कर्म तत् त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म घ्नन्ति ते विद्वांसः। के पुनरशेषकर्मक्षयं कुर्वन्तीत्याह-'नरे' इत्यादि नरा मनुष्यास्ते कर्मक्षयकारः मनुष्येषु अर्ध्याः-पूज्याः नान्ये । अथवा 'मियच्चा'-मृतार्चा-मृतेव मृता संस्काराभावादर्चा-शरी येषां ते मृतार्चाः निःप्रतिकर्मशरीरा इत्यर्थः। किच-'धम्मविदु 'चि धर्म-श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ । पत एव धर्मविदोऽत एव ऋजय:-कौटिल्यरहिताः। किमालम्म्यैतद् विधेयमित्याह-'आरंमजं दुक्खमिदं'-आरम्भाजा. तमारम्भज किंवत् १ दुःखं 'इदं 'ति-सकलप्राणिप्रत्यक्षं, 'पच 'ति-धात्वा मृतार्चा धर्मविद ऋजवश्व मवन्तीति । एतच
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy