________________
श्री. यथा धर्माविरुद्धवादो न भवति, तथा प्रज्ञापयामः-सर्व प्राणा न हन्तव्या इत्यादि । 'एत्यवि जामह'-अत्राऽपि अस्म- .उ०२ बाचाराङ्ग-2 दीयवचने नास्ति दोषः । अत्राप्यधिकारे जानीथ यूयं, यथात्र हननादिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः । साव-17 हिंसाप्ररूपएखादीपिका धारणत्वाद् वाक्यस्य नास्त्येव दोषः । प्राण्युपघातप्रतिषेधाचार्यवचनमेतत् । एवमुक्ते सति ते पापण्डिका ऊचुः । भवदीय- कान्प्रति मार्यवचनं अस्मदीयमनार्यवचनमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति युक्तिविकलत्वात् । तदत्राचार्यों यथा परमतस्थानार्यता
सुखदुःखस्यात्तथा दिदर्शयिषुः स्ववाग्यत्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुल' मित्यादि.११६॥
प्रश्नकरणपूर्व-आदावेव 'समय'-आगमं यद् यदीयागमेऽभिहितं तत् निकाच्य-व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता ||
द्वारा तद्प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति यदिवा पूर्व प्राश्निकानिकाच्य ततः पापण्डिकान् प्रश्नयितुमाह-'पचेय' मित्यादि
वचनाएकमेकं प्रति प्रत्येकं, भोः प्रावादुकाः भवतः प्रश्नयिष्यामि, कि 'मे'-युष्माकं सातं मनाहादकारि दुःखं ! उताऽसातं
नार्यतेति मनःप्रतिकूलं, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुस्ततः प्रत्यक्षागमलोकबाधा स्यात् । अथ चासातमित्येवं ब्रूयुः, ततः
प्रकटनम् । 'समिया '-सम्यक् प्रतिपन्नास्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात् , अपिः संभावने, सम्भाव्यते एतद्मणनं-यथा 3] न केवलं भवतां दुःखमसातं, सर्वेषां प्राणिनां दुःखमसात-मनसोऽनभिप्रेतं, 'अपरिनिवाणं 'ति- अपरिनिर्वाणं अनिवृत्तिरूपं
महद्मयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्दने च दोष:, यस्त्वदोषमाह-तदनार्यवचनम् । इति अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् इति द्वितीयोद्देशकः समाप्तः॥ अब तृतीय आरम्यते
V११६॥
CACANCIESCORE