________________
A
॥११५॥
णे' इत्यादि-सेति-तच्हन्दार्थे यदहं वक्ष्ये तद् दृष्टमुपलब्धं दिव्यज्ञानेनाऽस्मामिः, नोऽस्माकं सम्बन्धिना तीर्थकता आगम- पापण्डिनी प्रणायकेन, श्रुतं वाऽस्मामिणुर्वादिसकाशात् , अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतं-अभिमतं युक्तियुक्तत्वाद् अस्माकमस्म- वचनस्यातीर्थकराणां वा । 'विण्णायं च णे'-विज्ञातं च तचमेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा । ततश्योधिस्तियक्षु दशस्वपि 18| नार्यतादिक्षु सर्वतः-सर्वैः प्रकारैः सुष्टु प्रत्युत्प्रेक्षितं च-पर्यालोचितं च अस्माभिरस्मतीर्थकरेण वा । किं ? तदित्याह-सवे पाणे'
प्रदर्शनम् । इत्यादि-सर्वे प्राणाः सर्वे जीवाः सर्वे भृताः सर्वे सच्चाः हन्तव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्या अपद्रापयितव्याः, अत्रापि-धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणहननादौ दोषः पापानुबन्ध इति । एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्माविरुद्धं परलोकविरुद्ध वा वादं मापन्ते । अयं च जीवोपमर्दकत्वात्पापानुबन्धी अनार्यप्रणीत इत्याह-'अगारियवयणमेयं 'ति-अनार्यवचनमेतत् , अनार्या:क्रूरकर्माणः तेषां प्राण्युपघातकारीदं वचनम् । ये तु न तथाभूतास्ते किम्भूतं प्रज्ञापयन्तीत्याह च-तत्थ जे आरिया' इत्यादि-तत्र-तस्मिन् धर्मावसरेऽन्यत्रापि च आर्या-धर्माधिकारिणस्ते एवमवादिषुर्यथा-तद् यदनन्तरोक्तं दुदृष्टमेतद् युष्माभियुष्मत्तीर्थकरेण वा, एवं यावद् दुःप्रत्युत्प्रेक्षितम् । तदेवं दुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदम्युपगमे दोषाविष्करणमाह-'जण्णं तुम्मे' इत्यादि-णं वाक्यालंकारे, यदेतद् वक्ष्यमाणं यूयमेवमाचध्वमित्यादियावत्-अत्रापि यागोपहारादौ जानीथ यूयं, यथा नास्त्येव च प्राण्युपमईनानुष्ठाने दोषः पापानुबन्ध इति । तदेवं परवादे दोषाधिर्मावनेन धर्मविरुद्धतामाविर्माब्य स्वमतवादमार्या आविर्भावयन्ति- 'वयं पुण' इत्यादि-पुनः शन्दः पूर्वसाद्विशेषमाह- दयं पुन- ॥११५
जीवोपमईकत्वात्या वचनम् । ये तु न तथावकारिणस्ते एवमवादिपुर
STROCIRCRACCES
ACCICICIRC
DI