________________
याचाराङ्गदीपिका
५० ४
॥ ११४ ॥
' बाणी वयन्ति 'चि - ज्ञानिनः केवलिनो यद् वदन्ति अथवाऽप्येके - श्रुतकेवलिनो यद् वदन्ति तद् यथार्थ भाषित्वादेकमेव । एकेषां सर्व्वार्थप्रत्यक्षत्वादऽपरेषां तदुपदेशप्रवृचेरिति वक्ष्यमाणेऽपि एकवाक्यता । तदाह
“ आवंति केयावंति लोयंसि समणा य माहणा य पुढो विवायं वयंति से दिहं च णे सुयं च णे मयं च णे विष्णायं च णे उहं अहं तिरियं दिसासु सम्बओ सुपडिलेहियं च णे- सब्बे पाणा सब्बे जीवा सब्वे भूया सव्वे सत्ता इन्तव्वा अज्जावेयव्वा परियाबेयव्वा परिधितव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं । तत्थ जे आरिआ ते एवं वयासी से दुहिहुं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुव्विण्णायं च भे, उहुं अहं तिरियं दिसासु सम्बओ दुप्पडिलेहियं च भे, जं णं तुन्भे एवं आइक्खट्, एवं भासह, एवं परूवेह, एवं पण्णवेह सब्बे पाणा ४ इंतब्बा ५ इत्यवि जाणह नत्थित्य दोसो, अणारियवयणमेवं 1 वयं पुण एवमाइक्खामो एवं मासामो एवं परूवेमो एवं पण्णवेमो - सब्वे पाणा ४ न इंतब्बा १ न अज्जावेयब्वा २ न परिधिदम्बा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्यवि जाणह नत्थित्थ दोसो, आरियवयणमेयं । पुव्वं निकाय सययं पत्तेयं पचेयं पुच्छि - स्सामि, हं भो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पढिवण्णे यानि एवं बूया - सव्वेसिं पाणाणं सहबेसि भूयाणं सब्बेसिं जीवाणं सव्वेसि सत्ताणं असायं अपरिनिव्वाणं महन्भयं दुखंति बेमि ॥ " सम्मत्तस्स बीओ उद्देसो समतो ।
' आवंति ' इत्यादि - आवंती - यावन्तः, 'केयावंती - केचन मनुष्यलोके भ्रमणपाषण्डिकाः ' ब्राह्मणाः ' द्विजातीयाः, ' पुढो 'ति - पृथक् पृथक विवादं वदन्ति, दिरुद्धो वादो विवादस्तं । यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्ति । श्रमणा ब्राह्मणा वा यद् विरुद्धवादं वदन्ति तत्सूत्रेणैव दर्शयति- ' से दिहं च
उ० २
केवल्पादिनां धर्म
कथायामेकवाक ला
प्रदर्शनम् ।
॥ ११४ ॥