________________
KARANASANCS
धर्माचरणाय कालो-अवसरो गृहीतो यैस्ते तथा । तथाहि-पाचात्ये वयसि परुत्परारि वा अपत्यपरिषयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः। ये चैवंभूतास्ते निचये निविष्टा:-निचये कर्मनिचये तदुपादाने वा सावद्यारम्मनिचये चारिणो निविष्टा अध्युपपन्नाः। ते किमपरं कुर्वन्तीति दर्शयितमाह-'पुढो पुढो' इत्यादि-पृथक पृथक एकेन्द्रियादिकां जाति- धर्मप्राप्यमनेकशः प्रकल्पयन्ति-प्रकुर्वन्ति । पाठान्तरं वा-' एत्व मोहे पुणो पुणो'-अत्रास्मिन् इच्छाप्रणीतादिके हसीकानुले मोहे ||
| भाव: कर्मरूपे मोहे वा निमग्नाः पुनः पुनः तत्र प्रकुर्वन्ते, येन तदप्रच्युतिः स्यात् । तदप्रच्युतौ च किं स्यादित्याह
संसारपरि___" इहमेगेसिं वत्थ तत्थ संथवो मवइ, अहोववाइए फासे पडिसंबेदयंति, चिटुं कम्मेहिं करेहि चिट्ठ परिचिट्ठा, अचिट्ठ रेहिं 18
भ्रमण च। कम्मेहिं नो चिट्ठ परिचिट्ठइ, एगे वयंति अदुवावि नाणी, नाणी वयंति अदुवावि एगे" ___'इहमेगेसिं ' इत्यादि-इहाऽस्मिंश्चतुर्दशरज्वात्मके लोके एकेषां-प्रमादवां तत्र तत्र नरकादिषु यातनास्थानेषु संस्तवः-परिचयो भूयो भूयो गमनाद् भवति । ततः किमित्याह-' अहोववाइए 'ति-एते एव औपपातिकान्-नारकादिभवान् स्पर्शान्-दुःखानुभवान् प्रतिसंवेदयन्ति-अनुभवन्ति । 'चिट्ठ'- भृशमत्यर्थ करैः-वधवन्धादिभिः कनेमिः-क्रियाभिः चिट्ठ-भृशमत्यर्थमेव विरूपा दशां वैतरणीतरणासिवनपत्रामिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुमवन् तमस्तमादिस्थानेषु परितिष्ठति ।यस्तु नात्यर्थ हिंसादिभिः कर्मभिवते, सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते । स्यात्-क एवं वदतीत्याह-'एगे वयंति 'चि-एके-चतुर्दशपूर्वविदादयो वदन्ति-ब्रुवते । अथवाऽपि ज्ञानी वदति, ज्ञानं सकलपदार्थाविर्भावकमस्यास्तीति ज्ञानी स चैतद् ब्रवीति । यद् दिव्यज्ञानी केवली भाषते, श्रुतकेवलिनोऽपि तदेव माषन्ते । एतद् दर्शयति- ॥११३॥
SAHARASHTRAORKERA