________________
॥१४३॥
तस्य पन्था तं निातुं प्रलोकितुं शीलमस्येति पथनिर्ध्यायी, उपलक्षणं चैतत् , शिशयिषोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेपीत्यादिना गुरोराराधकः सदा स्यात् । किश्च- 'पलिबाहिरे 'ति- रलयोरैक्यत्वात्परि:-समन्तात् गुरोरवाहात् पुरतः पृष्टतोऽवस्थानात् सदा कार्याहते बाह्यः स्यात् । 'किश्च पासिय पाणे गच्छिज्जा'-कचिद् गुर्वादिना कस्मिंश्चित्काएँ प्रेषितः सन् युगमात्रदृष्ट्या प्राण्युपघातं परिहरन् ब्रजेत् । किञ्च
“से अमिक्कममाणे पडिकममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिमज्जमाणे एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेग किट्टा वेयवी"
'से' इत्यादि-स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति । ' अभिक्कम 'त्ति-अभिक्रामन् गच्छन् प्रति| कामन्-निवर्तमानः संकुचन्-हस्तपादादि, संकोचनतः प्रसारयन् हस्तादीनवयवान् , विनिवर्तमानः समस्ताशुभव्यापारात् सम्यक् परिः-समन्तात् हस्तपादादीमवयवान् निक्षेपस्थानानि वा रजोहरणादिना प्रमृजन् गुरुकुलवासे वसेत् । एवं चाप्रमत्तत्वेन पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदऽवश्यंभावितया यत्स्याचदाह-'एगया' इत्यादि एकदा-कदाचिद् गुणसमितस्यगुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतः कस्यांचिदवस्थायां काय: शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः प्राणिनः एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयवविध्वंसमापद्यन्ते, एके प्राणिनोऽपद्रान्ति प्राणैर्विमुच्यन्ते । क', 'इहलोगे' इत्यादि-ह लोके इहास्मिन् लोके जन्मनि वेदनमनुभवनमिहलोकवेदनं, तेनैव वेदनमनुभवनीयं इहलोकवेद
| जीवविरा
घनायां प्रायश्चित्वं करणीयमिति ।
SHOCKISSARKACA%
॥१४३॥.