________________
भी बाचाराङ्गसदीपिका
उ०४ अप्रमत्तमुनेर्गुणप्रदर्शनम् ।
है ।
॥१४४॥
नवेद्यं, तत्रापतितं इहलोकवेदनवेद्यापतितम् । इदमुक्तं भवति, प्रमत्तयतिनाऽपि यदऽकामतः कृतं कर्म कायसंघट्टनादिना तदैहिकमवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वात् । आकुट्टीकृतकर्मणि तु यद् विधेयं तदाह-जं आउट्टीकम्मं 'ति-यत् पुनः कर्माकुय्या कृतं, आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्दनेन विहितं, तत्परिज्ञाय विवेक-प्रायश्चित्तशोधनमुपैति, तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति, तथा दर्शयितुमाह-' एवं से' इत्यादि-एवमिति | वक्ष्यमाणप्रकारेण से तस्य कर्मणोऽप्रमादेन विवेकं-दशविधप्रायश्चित्तलक्षणं कीर्चयति । का?, वेदवित्-तीर्थकर, आगमविद् गणधरश्च । किम्भूतः पुनरप्रमादवान् भवतीत्याह
" से पभूयसी पभूयपरिमाणे उवसंते समिए सहिए सया जए, दर्ल विप्पडिवेण्इ अप्पाणं किमेस जणो करिस्सह एस से परमारामो जाबो लोगंमि इत्थीलो, मुणिणा हु एवं पवेइयं, उन्बाहिज्जमाणे गामघम्मेहिं बवि निब्बलाए अवि लोमोयरियं कुना बवि व्हं ठाणं ठाइजा अवि गामाणुगामं दूइजिज्जा बावे आहारं वुच्छिदिजा अवि चए इत्थीसु मणं, पुब्वं दण्डा पच्छा फासा पुन्धि पासा पच्छा दंडा, इच्चेए कलहा संगकरा भवंति, पडिलेहाए आगमिचा आणविब्बा अणासेवणाएत्ति बेमि, से नो काहिए नो पासणिए नो संपसारए नो ममायए णो कवकिरिए वइगुत्ते खन्झप्पसंखुडे परिवनइ सया पावं एवं मोणं समणुवासिज्जासित्ति बेमि" ॥५-४-श्रावंतीए चउत्योदेसो सम्मत्तो।
से पभ्यदंसी' इत्यादि-स साधुः प्रभूतं कर्म विपाकादिकं बतीतानागतवर्चमानं वा कर्मविपाकं द्रष्टुं शीलमस्यति प्रभवदी । पुनः किम्भूतः, 'प्रभूतपरिज्ञानः '-प्रभूतं सच्चरवणोपायपरिहानं यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसार
KRISHNA