SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥१४५॥ 4%+ स्वरूपदर्शीत्यर्थः। पुनः किम्भूतः, उपशान्तः कषायक्षयात, पुनरपि किम्भूतः, समित:- पश्चभिः समितिमिः सहितः, पुनः &ा उ०४ सहितःज्ञानान्वितः, सदा सर्वकालं, स एवम्भृतो गुरोरन्तिकमावसन रुयाद्यनुकूलपरीषहोत्पचौ 'जए'ति- यत्नं कुर्यात् । ततः किं विदध्यादित्याह-'दट्टुं 'ति-दृष्ट्रा-अवलोक्य स्त्रीजनमुपकारिणं, आत्मानं प्रवेदयति-पर्यालोचयति । 'किमेस'ति- परीषहोकिमेष स्त्रीजनो मम त्यक्तजीविताशंसस्य करिष्यति । एतत् स्त्रीजनस्य स्वभावं चिन्तयेदिति दर्शयति-'एस से' इत्यादि- त्पत्ती एपः स्त्रीजन: आरामयतीत्यारामः, परमश्चासावारामश्च परमारामः, ज्ञाततत्वमपि जनं हासविलासादिभिर्मोहयतीत्यर्थः । संयमा'जाओ' इत्यादि-याः काञ्चनाऽस्मिन् लोके स्त्रियः ता मोहरूपायेत्यर्थः। एतन्मुनिना श्रीवर्द्धमानस्वामिना प्रवेदितं कथित- भिमुखी मित्यर्थः । 'उब्बाहिज' इत्यादि- उत्प्राबल्येन मोहोदयाद् वाध्यमाना-पीब्यमानः कैः ? ग्रामधम्मैः-ग्रामा इन्द्रियार्थास्तेषां धर्माः स्वभावाः, तैर्वाध्यमानो गुदिनाऽनुशास्यते, कथमित्याह-'अवि' इत्यादि-अपि निश्चितं निर्बलं-निःसारं कार्येति तदाशक:- तद्भोजी अवमोदयं कुर्यात् । तेनाप्यनुपशमेऽप्युलस्थानं तिष्ठेत , शीतोष्णादौ कायोत्सर्गेणाऽऽतापनां कुर्यात् । प्रदर्शनम्। तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् । तेनाप्यनुपशमे आहारमपि व्यवच्छिन्द्यात् । अपि.च स्त्रीषु यन्मनः प्रवृत्तं तत्यजेत् । किं कारणं स्त्रीषु मनो न विधेयं ? इत्याह- 'पुव्वं दण्डा' इत्यादि-स्त्रीसङ्गप्रसक्तानामपरमार्थदृश्शां पूर्व- प्रथममेव तत्सङ्गाऽविच्छेदार्थमर्थोपार्जनक्रियाप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुवतः दण्डा ऐहिकरूपाः, ते च स्त्रीसंभोगात्प्रथममेव टू क्रियन्ते, इति पूर्वमित्युक्तम् । पश्चाविषयजनितनिमित्तं कर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति । पूर्व वा सुखादिस्पर्शाः पश्चाद् दण्डा ललिताङ्गस्येव । इत्येते स्त्रीसम्बन्धाः कलहः-संग्रामस्तत्रासङ्गः-सम्बन्धस्तत्करा भवन्ति। यद्येवं ततः Im१४५॥ विचारणा SACRECTRES
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy