SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ बाचारात सदीपिका ब०५ किमित्याह-'पडिलेहाए 'ति-एहिकामुमिकापायतः स्त्रीसङ्गप्रत्युत्प्रेक्षया आगमे "ति-ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति । इत्यधिकारसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण । पुनरपि तत्परिहरणोपायमाह-' से णो काहिए'-स स्त्रीसङ्गपरित्यागी जीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् । ‘से नो पासणिए '-तासामङ्गप्रत्यङ्गादिकं न पश्येत् । तथा 'यो संपसारए'- तामिः सह सम्प्रसारण पर्यालोचनं न कुर्यात् । 'नो ममाइए'न तासु स्वार्थपरासु ममत्वं कुर्यात् । तथा 'णो कयकिरिए '-नैव कृतक्रियो भूयात् , इयं पूर्व ममोपकारिणी अतोऽहमप्येनां भजामीत्यर्थः । नैव स्त्रीणां वैयावृत्यं कुर्यात् । 'वयगुचे'-तथैव वाङ्मात्रेणापि नालपेत् । 'अज्झप्प' इत्यादि-आत्मन्यधि अध्यात्म मनः तेन संवचो अध्यात्मसंवृत्त:- स्त्रीभोगाऽदत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगो भवेत् । ' परिवजए' इत्यादि-परि:-समन्ताद् वर्जयेत् पापं तदुपादानं कर्म वा ।' एवं मोण 'चि-एतद् यदुद्देशकादेरारम्योक्तं मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुपासयेरात्मनि विदध्याः। इति परिसमाप्तौ, अवीमीति पूर्ववत् इति चतुर्थोद्देशकः समाप्तः।। साम्प्रतं च पश्मोद्देशका प्रारम्यते । इहाऽनन्तरोद्देशकेऽव्यकस्यैकचरस्य प्रत्यपाया दर्शिताः। अतस्तान् परिजिहीगुंणा सदाऽचार्यसेविना भवितव्यम् । अस्यादिमं सूत्रम्___" से बेमि तंजहा- अवि हरए पडिपुग्ने समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयममगए से पास स. | बओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंतित्ति बेमि" __ 'से बेमि' इत्यादि-स इति यद्गुण आचार्यो भवति, तदहं तीर्थकरोपदेशानुसारेण ब्रवीमि । तद्यथेति- अविहर- उ०० मोगजन्य | दोषान् विचार्य मुनिमावे स्थिरता. कार्या RRRR BHASKAR ॥१४॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy