SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भी आचाराङ्ग स्त्रदीपिका ब.५ ॥१४२॥ %AEOCHCRACCIAGRA स च महामोहमोहितः केनचित् शिक्षणार्थममिहितो निराकृतो वा जात्यादिमदस्थानान्यतरसद्भावेनोमतमन्दरारूढः | कुप्यति । मानगृहीतो यथा तथा प्रलापी भवति, अनेकश आत्मानं विडम्बयति । एवमेकाकिनः पर्यटतः किं स्यात्तदाह- * गुरुकुलवा'संवाहा' इत्यादि- तस्याव्यक्तस्यैकाकिनः पर्यटतः सम्बाधा-पीडा उपसर्गजनिता नानान्तकजनिता वा भूयोभूयो से चारित्रबहवः स्युः । ताश्चाव्यक्तेन निरवद्यविधिना दुरतिलचनीयाः। किम्भूतस्य दुरतिलचनीया दुरतिक्रमा ? 'अजाणउति-तासां रक्षागुणाबाधानां सहनोपायमजानानस्य सम्यक्करणं सहनफलं वाऽपश्यतो दुरतिक्रमणीयाः पीडाः भवन्ति । एतत्प्रदर्य भगवान् दि प्राप्तिविनेयमाह-'एयं ते मा होउ 'त्ति- एवं एतदेकचर्याप्रतिपन्नस्य बाधा-फलं ते- तव मदुपदेशवर्तिनो मा भवतु | ग्रामानु र्भवतीति ग्रामपर्यटनेन आगमानुसारितया सदा गच्छान्तर्वर्ती भव । सुधर्मस्वाम्याह-'एयं ते कुसलस्स दसण 'त्ति-एतद्यत्पूर्वोक्तं, प्रदर्शनम् । तवर्द्धमानस्वामिनो दर्शनम् । सततमागमानुसारितया आचार्यसमीपवर्तिना च किं विधेयमित्याह-' तद्दिट्ठिए ' तस्याचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयपदार्थेषु । 'तम्मोत्तिए'-तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यं । ' तप्पुरकारे'-तस्याचार्यस्य पुरस्कारः सर्वकार्येष्वग्रतः स्थापनं, तद्विषये यतितव्यं । तथा तस्याज्ञापूर्वकस्याचार्यस्य संज्ञा तत्संज्ञा तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात् । 'तन्निवसणे'-तस्य गुरोनिवेशनं-स्थानं यस्याऽसौ तन्निवेशनः, सदा गुरुकुलवासी स्यात् । गुरुकुलवासे निवसन् किम्भूतः स्यादित्याह-'जयं विहारी' यतमानो यतनया विहारी स्यात् प्रत्युपेक्षणादिकाः क्रियाः कुर्यात् । किश्व-'चित्तनिवाती'-चित्तं-आचार्यस्या भिप्रायस्तेन निपतितुं क्रियायां प्रतिवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति । 'पंथनिज्झायी '-गुरोः क्वचिद्ग- I ॥१४॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy