SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ S SIC उ. ४. | अव्यक्तमिक्षोविहा इति तृतीयोदेशकः समासः ॥ अथ चतुर्थोदेशकः आरम्यते, तस्यादिमं स्त्रम् ____“गामाणुगामं दूइज्जमाणस्स दुजायं दुप्परक्तं भवा अवियत्तस्स मिक्खुणो" 'मामाणुगाम' इत्यादि-अस्यते बुख्यादिगुणामिति ग्राम:, ग्रामादनु- पश्चादपरो ग्रामः, प्रामानुग्रामा, तं द्यमानस्यविहरतः एकाकिनः साधोर्यत्स्यात्तदाह-'दुजातं'ति-दुष्टं यातं दुर्यात, गमनक्रियाया गरे । गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्येव दुष्टव्यन्तरीकृतजवाछेदवत् । 'दुप्परकंतं'-दुष्ट पराक्रान्तं स्थानं एकाकिनो भवति, उपकोशागृहगतसाधुवत् । एतच्च न सर्वस्यैव दुर्यातदुःपराक्रान्तं च मवतीत्यतो विचिनष्टि । 'अवियत्तस्स'ति- अव्यक्तस्य साधोः । स चाव्यक्तः श्रुतवयोम्यां स्यात् । किन__ "वयसावि एगे बूझ्या कुप्पंति माणवा, समयमाणे य नरे महया मोहेण मुझइ, संवाहा बहवे भुजो २ दुरइकम्मा अजाणओ अपासो, एवं ते मा होउ, एवं कुसळस्स देसणं तद्दिविर तम्मुत्तीए वप्पुरकारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिमाई पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥" 'वयसावि' इत्यादि-वचसाप्येके अपुष्टधर्माणोऽनवगतपरमार्था उक्ताः सन्तः कुप्यति । के ते', मानवाः क्रोधामिभूता भवन्ति । अवते च-कथमहं तिरस्कृतः ? किं मया कृतमित्यादि । किं पुनः वचसाप्यभिहिता ऐहिकामुष्मिकापकारिणः स्वपरवाधकस्य क्रोधस्यावकाशं १ ददतीत्याह-'उन्नयमाणे 'ति-उन्नतो मानोऽस्येत्युनतमानः, उन्नतं वात्मानं मन्यते, स चैवंभूतो मनुष्यो नरो महता मोहेन-प्रबलमोहिनीयोदयेनाज्ञानोदयेन वा. मुह्यति-कार्याकार्यविचारणान्धविकलो भवति । ARKA-%AKKAA% ।१४१॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy