SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ बाचारापत्रदीपिका अ०४ शाचतः। 'समेच 'चि-अमुं च लोकं जन्तुगणाख्यं दुःखसागरावगाद समेत्य-ज्ञात्वा तदुत्तारणाय खेदजन्तुदुःखविच्छेमिः प्रवेदितः-प्रतिपादितः।' तंजह 'ति- तद्यथेत्यादिना दर्शयति-उद्विएत्ति-उत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य वा धर्मः ना सम्यक्वप्रवेदितः। केन ? भगवता । वायणान्तरेऽपि- उपस्थितेषु उपस्थिता:-धर्मशुश्रूषवो जिघृक्षवो वा, तद्विपर्ययेणाऽनुपस्थिताः तेषु ननु भावोपस्थितेषु चिलातिपुत्रादिष्वेव धर्मकथा युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति', उच्यतेऽनुपस्थितेष्वपी- प्रदर्शनम्। न्द्रनागादिषु विचित्रत्वात् कर्मपरिणतेः क्षयोपशमापादनाद् गुणवत्येवेति यत्किञ्चिदेतत् । उवरयदंडेसुत्ति-प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाकायलक्षणः, उपरतो दण्डो येषां ते, तथा तद्विपर्ययेणाऽनुपरतदण्डा-3 स्तेषूमयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु तूपरतदण्डत्वार्थमिति । 'सोवधिएसु'सोपधिना धनधान्यांदिपरिग्रहेण वर्चन्त इति सोपधिकाः, तद्विपर्ययेणानुपधिकास्तेष्विति । 'संजोगरएसुचिसंयोगः-पुत्रकलत्रादिसम्बन्धस्तत्र रताः, तद्विपर्ययेणाऽसंयोगरताः तेविति । तदेवमुभयरूपेष्वपि भगवता देशनाऽकारि । 'तचं चेयं 'ति तत् तथ्य-सत्यादि, एवं सम्यग्दर्शनश्रद्धानं विधेयम् । 'अस्सि देय 'ति पदुचति-एतच्चाऽस्मिन् प्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्मवर्जिते प्रकर्षेण उच्यते प्रोच्यते । नतु यत्र न हिंस्यात् सर्वभूतानीत्यमिधायाऽन्यत्र वाक्ये यज्ञपशुवधाम्यनुज्ञानात् पूर्वोचरवायेति । तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद् विधेयं तदर्शयितुमाह.. “सं पाहत्तु न निहे न निक्खिये जाणिन्तु धम्म जहा तहा, विद्वेहि निम्वेयं गच्छिज्जा, न लोगस्सेसणं चरे" .. 'सं आइतु' इत्यादि-त् तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो न निहेति-न मोपयेत्न 5m १०८॥ । ॥१०८॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy