SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ लोकपणा ऽमावे | सावध प्रवृत्यमाव इति सूचा। निक्षिपेत् न त्यजेत् । किं कृत्वा ! जाणितु'-मात्वा किं! धर्म-श्रुतचारित्राख्यं 'जहातहा '-यथावस्थितमित्यर्थः। भुतचारित्राख्यं धर्ममवगम्य किं कुर्यादित्याह-दिवेहि "ति-दृष्टैरिष्टानिष्टरूपैनिर्वेदं गच्छेत् - विरागं कुर्यात्, शब्दैः श्रुतेः रसैरास्वादितैः गन्धेराघातैः स्पः स्पृष्टैः सद्भिरेवं मावयेद्, यथा शुमेतरता परिणामवशाद् मवतीत्यतः कस्तेषु रागो देखो बेति। किन-'नो लोगस्से'त्यादि-लोकस्य-प्राषिगणस्य एषणा-अन्वेषणा दृष्टेषु शब्दादिषु प्रवृत्तिः, इतरेषु तु हेयबुद्धिः तां न चरेद्-नो विदध्यात् । यस्य चैषा लोकपणा नास्ति, तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति " जस्स नत्वि इमा जाई अण्णा तस्स कयो सिया ! दिलु सुवं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पप्पंति" 'जस्स नत्थी 'त्यादि-यस्य साधोरिमा शाति:-लोकैषणा बुद्धिर्नास्ति-न विद्यते तस्याऽन्या सावद्यारम्मप्रवृतिः कुतः स्यादिति, एवमुक्तं भवति-मोगेच्छारूपां लोकैपणां परिजिहीर्षों व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात् तस्या इति । शिष्यमतिस्थैर्यार्थमाह-'दिट्ठ' मित्यादि- यन्मया कथ्यते तत् सर्वदृष्टं, ततः शुश्रूषुभिः श्रुतं, एतद् मन्यानां मतं, ज्ञानावरणीयक्षयोपशमाद् विशेषेण ज्ञातं विज्ञातं । ' एवं 'ति- यदेतत् मत्कथिते सम्यक्त्वादिके भवता यत्नवता माव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः, ते कथम्भूता मवेयुरित्याह-' समेमाणा' इत्यादि- तस्मित्रेव मनुष्यादिजन्मनि शाम्यन्तो-गायनात्यर्थमासेवां कुर्वन्तः, 'पलेमाणा'-प्रलीयमानाः पौनःपुन्येन एकेन्द्रियादिकां जाति प्रकल्पयन्तिसंसासविच्छिचिं विदधतीत्यर्थः । ययेवं ततः किंकर्चव्यमित्याह
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy