SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अदुवा खोमचेले अदुवा एगसाडे बदुवा बचेले"। बाचाराम- 'अहपुणे 'त्यादि-अथ पुनरेवं जानीयात् , यथाऽपक्रान्तः खलु हेमन्तो ग्रीष्मः प्रतिपयः। अपगता शीतपीडा उपकरण दीपिका 31 यथा परिजीर्णान्येतानि वस्त्राणि, एवमवगम्यते ततः परिष्ठापयेत् । परिष्ठाप्य च निःसङ्गो विहरेत् । यदि पुनरतिक्रान्ते CSI लापवं अ०८ च शिशिरे क्षेत्रकालपुरुषगुणाद् मवेच्छीतं, ततः किं कर्त्तव्यमित्याह-'अदुवा संतरुत्तरे 'ति-अथवा क्षेत्रादिगुणात् बातो शीते वाते सति आत्मपरितुलनार्थ सान्तरो मवेत् , सान्तरं उत्तरप्रावरणीयं यस्य म तथा, कचित्पावृणोति कचित्पावर्ति मान ॥२० ॥ बिमर्षि । अथवा अचमचेलका, एककल्पपरित्यागाद् द्विकल्पधारी मवेत् । शनैः २ शीते अपगच्छति सति एक्शाटकः स्यात् । शीताभावे तदपि परित्यज्य अचेलो अवतीत्यर्थः, मुखवत्रिकारजोहरणमात्रोपधिः स्यात् । किमर्थमेकैक वखं त्यजेदित्याह "लापवियं बागममाणे, तवे से अभिसमन्नागए भवइ" ..' लापविय 'मित्यादि-परीरोपकरणकर्मणि लाघवमागमयन्- आपादयन् वस्त्रपरित्यागं कुर्यात् । तस्यैवम्भूतस्य किं0 स्यादित्याह-'तवे से' इत्यादि-से-तस्य वनपरित्यागं कुईतः साधोस्तपोऽभिसमन्वागतं मवति, कायक्लेशस्य उपोमेद-12 त्वात् । एतच मगवता प्रवेदितमिति दर्शयितुमाह "मेयं भगवया पवेश्य, तमेव अमिसमिक्षा सबचाए सम्मत्तमेव समभिजाणिवा" . . 'बमेयं 'ति-पदेतद् भगवता प्रवेदितं तदेवामिसमेत्य-वावा 'सर्वतः'-सबै प्रकारैः सर्वात्मतया सम्यक्त्वमेव २००७ RECRAऊ स RECENRSCIENCATEGX
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy