________________
C
ना
जिन
कल्पिकादेर्वस्त्रादिसामग्रीस्वरूपम् ।
" जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तत्स शं नो एवं भवइ-चउत्यं वत्थं जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा नो धोयरत्ताई वत्थाई धारिज्जा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एवं खु वत्थधारिस्स सामग्गिय "
'जे मिक्ख तिहि मित्यादि- यो भिक्षुः प्रतिमाप्रतिपनो जिनकल्पिको वा त्रिभिर्वस्त्रैः पात्रचतुथैः पात्रग्रहणेन पात्रनिर्योगः सप्तधा, कल्पत्रयग्रहणाच्च पञ्चधा शरीरोपधिग्रहणं, ' तस्सण ' मित्यादि तस्यैवम्भूतस्य भिक्षो.वं भवति, 'चउस्थ' मित्यादि-अतः शीतोपनोदाय चतुर्थ याचिष्ये, अध्यवसायनिषेधे च तयाचनं द्रोत्सारितमेव । यदि पुनः कल्पत्रयं न विद्यते, शीतकालश्चापतितः, ततोऽसौ जिनकल्पिकादिः 'अहेसणिजाई 'ति-यथेषणीयानि वस्त्राणि याचेत । याश्चाबाप्तानि वस्त्राणि यथापरिगृहितानि धारयेत् । ततः किं कुर्यात् १, ‘नो धोएज्जा 'ति-नो धावेत् प्रासुकोदकेनापि नैव प्रक्षालयेत् । गच्छवासिनो हि अप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्य, तथा नैव घोतरत्ताई 'ति-न च धौतरक्तानि वस्त्राणि धारयेत् , पूर्व धौतानि पश्चाद्रक्तानि । ' अपलिउ 'त्ति-ग्रामान्तरेषु गञ्छन् यस्खाण्यगोपयन् ब्रजेत् । तथाभूतान्येव अन्तप्रान्तानि विभर्ति यानि गोपयितव्यानि न भवन्ति । 'ओमचेलए 'ति-अवमं न्यून चेलप्रमाणतो मूल्यतश्च तदस्याम्तीति अवमचेलिकः । एतत्पूर्वोक्तं, खुः अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एषैव विकल्पामिका द्वादशप्रकारोधिकोपध्यात्मिका वा सामग्री भवति नापरा । शीतापगमे तान्यपि वस्त्राणि त्याज्यानीति दर्शयति
“ अह पुण एवं जाणिज्जा-उवाइकते खलु हेमंते गिम्हे पहिवन्ने अहापरिजुण्णाई वत्थाइं परिवविजा, अदुवा संतरुत्तरे
वखाणि यथापरिरहिदी ग्लानावस्थायां वा प्राधिौतानि पश्चाद्रक्तानि
ऊक
॥१९९॥