________________
॥१२७॥
SSCNREGACCORECASTERCIALA
'जे छए ' इत्यादि-यछेको निपुण उपलब्धपुण्यपापः, स सागारिकं-मैथुनं न सेवते त्रिकरणशुद्धेन, स एवं * यथावस्थितसंसारवेदी । यस्तु पुनर्मोहिनीयोदयात् पार्श्वस्थादिकः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह- संसारपरि'कट्ट' इत्यादि- रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुदिना पृष्टः सन्नपलपति । तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा
किंज्ञानवतो स्यादित्याह- 'बिइया' इत्यादि-मन्दस्य-विवेकरहितस्य एकमकार्यासेवनमियं द्वितीया चालता-अज्ञानता । एकतो मैथुनसेवामैथुनसेवनं कृतं, द्वितीयं गुरुणा पृष्टः अलीकजल्पनं तदकरणतया वा पुनरनुत्थानमिति । 'लद्धा हुरत्थ 'त्ति- लब्धानपि नास्तीति। कामान् ‘हुरत्थे ' बहिस्तद्विपाकं प्रत्युत्प्रेक्ष्य चित्ताद् बहिः कुर्यात् । 'आगमेत्ता'- आगम्य- ज्ञात्वा विषयानुपङ्ग नरकादिगमनं, तदनासेवनयाऽपरान् ‘आणवेजा'- आज्ञापयेत् , स्वतोऽपि परिहरेदित्येतदऽहं ब्रवीमि तदाह
"पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्यवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे इहमेगेसि एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्ठियवार्य पवयमाणे, मा मे केइ अदक्खू अन्नाणपमायदोसेणं सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविज्जाए पलिमुक्खमाहु आवट्टमेव
अणुपरियटृतित्ति बेमि" | आषंतीए पढमोदेसो समत्तो ।। । 'पासह' इत्यादि-हे जना यूयं पश्यत ! एके-केचन कामाभिलाषिणोऽपुष्टधर्माणः रूपेषु-वनितांगसौन्दर्येषु गृद्धान्अध्युपपन्नान् सतः 'परिनिझत्ति'-परिनिज्यमानान् नरकादियातनास्थानेषु परिणीयमानान् प्राणिन इति । ते चेन्द्रियानुव
१२७॥