SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ०५ चतुर्भङ्गी स्वरूपम्। HECHHAKKA5 कुर्यादिति । १ ।'बाहु'ति-तथाऽपरः प्रतिज्ञामाहत्य-पृहीत्वा यथा परनिमित्वमन्वेषिष्ये आहारादिकं, आहतं चापरेण न स्वादयिष्यामीति । २। तथाऽपर बाहुत्य प्रतिज्ञामेवम्भूता, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकं, आहुतमन्येन स्वादयिष्यामि । ३ । तथाऽपर आइत्य प्रतिज्ञामेवम्भूता, तद्यथा-नान्वीक्षियेऽपरनिमितमाहारादिकं, नाप्याहतमन्येन खादयिष्यामीति । ४ । एवम्भूतां च नानाप्रकार प्रतिक्षा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्र पुनः प्रतिशालोपम् । ‘एवं से अहाकिट्टितमेव धम्म' मित्यादि-एवमुक्तविधिना स भिक्षुरवगततत्वः शरीरादौ निष्पिपासो यथाकीर्तितमेव धर्ममुक्तस्वरूपं समभिजानन् आसेवनापरिक्षया आसेवमानः, तथा 'संते'-शान्तः कषायोपशमान, विरतः सावद्यानुष्ठानात , शोभना समाहृता लेश्या येन स सुसमाइतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो रोगादिना प्रतिज्ञालोपमकुर्वन् मक्तप्रत्याख्यानं कुर्यात् । 'तत्यावि' इत्यादि-तत्रापि भक्तपरिज्ञायामपि तस्य कालपर्यायेणाऽना. गतमपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य या कालपर्यायो-मृत्योरखसरो अत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, निर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र ग्लानतयाऽनशनविधाने 'न्यन्तिकारकः'-कर्मक्षयविधायीति । इचेपमित्यादि पूर्ववत् ।। इति विमोक्षाध्ययने पञ्चमोदेशकदीपिका ॥ उक्तः पश्चमोद्देशकः, साम्प्रतं षष्ठः आरम्यते, तस्यादिमं पत्रम् “जे मिक्खू एगेण वत्येण परिसिए पायविईएण, तस्स शं नो एवं भवइ-विइयं वत्वं जाइस्सामि से बहेसणिलं वत्वं बाइज्जा | अहापरिग्गहियं पत्थं पारिजा जाब गिम्हे पटिवने अहा परिजुनं वत्वं परिदविजा २ चा बदुवा एगसाडे अदुवा बचेले लाप ARRIAGE
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy