SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ॥१४९॥ xksesaHAS एके वा लघुकर्माणः, सम्यक्त्वं यः प्रतिपादयति तमाचार्यमनुगच्छन्ति आचार्योक्तं प्रतिपद्यन्ते । तथा असिता वा गृहवासविमुक्ता वा एके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति । 'अणुगच्छमाणेहिं'ति-सिताऽसितैराचार्योक्तमनुगच्छद्भिर्बु- शवोत्पत्ती ध्यमानैः कश्चिदज्ञानोदयात् क्षपकादिः चिरप्रवजितोऽपि अननुगच्छन्-अनवधारयन् कथं न निर्वियेत, न.निर्वेदं तपसंय- जिनकथित मयोर्गच्छेत् ?, निर्विष्णश्चेदमपि भावयेत् , यथा नाहं भव्यः स्यां, न च मे संयतभावोऽप्यस्तीति, यतः प्रकटमपि कथितं सत्यमेवे. नावगच्छामि । एवं च निर्विण्णस्याचार्याः समाधिमाहुः-यथा मो साधो। मा विषादं कुरु, भव्यो भवान् । यतो भवता त्यालम्बसम्यश्वमङ्गीकृतं, तच न ग्रन्थिमेदसते, तद्रेदश्च न भन्यत्वं विना संजाघटीति, अभव्यस्य हि भव्याभव्यशंकाया अभा नीयम्। वादिति । किन “तमेव सच नीसंकं जं जिणेहिं पवेइयं" 'तमेव' इत्यादि-यत्किमपि धर्माधर्माकाशादि जिन:-रागद्वेषादिजयनशीलैः प्रवेदितं-कथितं तनिशंकं तत तध्यमेव Ix इत्येवम्भूतं श्रद्धानं विधेयम् । सम्यपदार्थानवगमेऽपि न विचिकित्सा कार्येति, सा पुनर्विचिकित्सा प्रविवजिपोर्भवति आगमापरिकर्मितमतेः । तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह___“ सहिस्स गं समणुनस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ १, समियंति मण्णमाणस्स एगया असमिया होइ २, असमियंति मण्णमाणस्स एगया समिया होइ ३, असमियंति मण्णमाणस्स एगया असमिया होइ ४, समियंति मण्णमाणस्स समिया वा असमिया वा समिया होइ उवेहाए ५, असमियति मनमाणस्स समिया वा असमिया वा असमिया होइ 1534416 १४९॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy