________________
श्री
वाचाराङ्ग
सूत्रदीपिका
५० २
॥ ५४ ॥
दोषान् दूरी
तद्दर्शयति- ' अपरिग्गह 'ति एवम्भूता वयमपरिग्रडा भविष्यामः, शाक्यादिमतानुसारिणः स्वयूथ्या वा, समुत्थाय चीत्र- 3 उ० २ रादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् अवगाहन्ते सेवन्ते । अत्र चान्त्यत्रतोपादानात् शेषाणि व्रतान्यपि ग्राह्माणि, मोक्षार्थिनो अहिंसका वयं भविष्याम, एवममृपात्रादिन, इत्याद्यप्यायोज्यम् । ततः तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्त इत्याह-'अणाणाए ' लोभादिचि-अनाज्ञया - स्वैरिण्या बुद्धया मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेश्वन्ते, तत्र पौनःपुन्येन लगन्तीत्याह च'एत्थमोह 'त्ति - अत्राऽस्मिन्नज्ञानादिभावमोहे पुनःपौन्येन 'सण्णा'-विषण्णाः- निमग्नाः पङ्कावमग्ना नागा इवाऽऽत्मानमात्रष्टुं नालन समर्था इत्याह-'णो हवाए णो पाराए 'ति-यो हि इदान्तर्निमग्नो मवति असौ नार्वाक् तीरं न परतीरमिति, इहापि गृहारम्भं त्यक्त्वा सम्यग् व्रतीभूत्वा पुनरपि वान्तभोगाभिलाषी सन् आरम्भपरिग्रहान निवर्त्तते स उभयतो भ्रष्टो बन्धनविमुक्तमुक्तावलीव न गृहस्थो न प्रत्रजित इति । ये पुनरप्रशस्तरति निवृत्ताः प्रशस्तर विमधिशयानास्ते किम्भूता भवन्तीत्याह" विमुता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुर्गछमाणे उद्धे कामे नाभिगाहइ "
कुर्वन्तीवि
स्वरूपप्रकाशनम् ।
' विमुचा हु ' इच्चाइ – ये भव्यजना विमुक्ता भवन्ति, ते जनाः संसारपारगामिनो भवन्तीत्यर्थः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह- लोभमलो मेणचि-इह हि लोभः सर्व्वसङ्गानां मध्ये दुस्त्यजो भवति, अतस्तं लोभं तद्विपरीताऽलोमेन जुगुप्समानो - निन्दन् परिहरन् किं करोतीत्याह-' लद्धे कामे 'चि लब्धान् - प्राप्तान् इच्छामदनरूपान् कामान् नाभिगाइतेन सेवते, ब्रह्मदतामन्त्रितचित्रवत् । विनापि लोभं निःक्राम्य प्रव्रज्यां प्रतिपद्यत इति दर्शयति
" विशावि लोभं निक्सम्म एस अकम्मे जाणइ पासर, पडिलेहाए नावकखति, एस अणगारिति पवुचई, अहो य राओ परि
।। ५४ ॥