SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ।५ ॥ संयमे न खत्वं भवेत् हत्यतोऽरतिव्युदासेन संयमे दृढत्वं भवति, तथाऽनेन प्रतिपाद्यते, तस्येदं स्त्र संयमेरति “अरई बाचट्टे से मेहावी, खणसि मुके" निवार्य 'अरई आउद्दे' इचाइ-स इति अरतिमान मेधावी 'आउट्टे 'त्ति-आवत-निवर्तयेत् । संयमे चारतिर्न विषया. दृढताकामिष्वङ्गरतिमृते कण्डरीकवदिति, संयमात् तां निवयेत् । संयमविहितरतेस्तु न किश्चिद् बाधायै । नापीहाऽपरसुखोत्तरपुद्धि- हरिणां फलरिति । आह च-क्षितितलशयनं वा प्रान्तभैक्षाशनं वेतिवचनात् । तणसंथारनिसन्नोवि मुणिवरो भट्टरागमयमोहो । जं पावह मुचिमुहं तं कत्तो चक्कवट्टीवि ॥१॥ संयमाऽरतिनिवृत्तः सन्के गुणमवाप्नोति !, इत्याह-खणंसि मुक्को'- परमनिरुद्धकाल: क्षणः समयमानश्च, तत्र मुक्तो, विभक्तिपरिणामाद्वा क्षणेन- अष्टप्रकारकर्मणा मुक्तः, स्नेहादिकैर्विप्रमुक्तो वा भरतादिवत् । | ये पुनरनुपदेशवर्तिनो ब्रह्मदत्तादयस्ते संसारान्धौ तिष्ठन्तीत्याह___“अणाणाय पुट्ठावि एगे नियटुंति, मंदा मोहेण पाउडा अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहह, अणाणाए मुणिणो पडिलहंति, इत्य मोहे पुणो पुणो सन्ना नो हब्बाए नो पाराए" ___ अनाज्ञासंस्पृष्टाः-भगवद्वचनविपरीता अनाज्ञा, तया अनाज्ञया सत्या संस्पृष्टाः परीषहोपसग्गैः, 'एग 'चि-एके कण्डरीकादयो, न सर्वे, संयमान्निवर्तन्ते, अपीति संभाव्यते । किम्भूताः सन्तो निवर्तन्ते , इत्याह-'मंद 'त्ति मन्दाः | कर्चव्याकर्त्तव्यविकलाः, किम्भूताः मोहेन प्रावृत्ताः, मोहोऽज्ञानं अज्ञानपटाच्छादिता इत्यर्थः । अत्र केचित् यत्याभासाः । स्वरूचिविरचितवृचयो नानाविधरुपायैर्लोकादय जिघृक्षवः, किल वयं संसाराद्विप्राः । तेषु तेषु आरम्भादिषु प्रवर्त्तन्ते, ॥ ५३॥ ACCE%ARE ARTISGE
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy