________________
भी
बाचाराहुपत्रदीपिका
समय
प्राप्य
चारित्रवासना कर्तव्येति
'अणमिकतं चे त्यादि-चशब्दः आधिक्ये, खलुशन्दः पुनः शब्दार्थ, पूर्वममिक्रान्तं वयः समीक्ष्य मुहमा राजतीत्युक्तं, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य 'आयटुं समणुवासेजासि' इत्युत्तरेण सम्बन्धः । आत्मार्थ- आत्महि समनुवासयेत्-कुर्यादित्यर्थः । किमनभिक्रान्तवयसैवात्महितमनुष्ठेयमतान्येनाऽपि , परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतदर्शयति
"खणं जाणाहि पंडिए जाव सोयपरिणाणा अपरिहीणा नेतपरिणाणा अपरिहीणा घाणपरिण्णाणा अपरिहींणा जीहपरिणाणा. फरिस० इच्छेएहिं विरूवरूवेहि पण्णाणेहिं अपरिहीणेहिं आयर्ल्ड सम्म समणुवासिज्जासित्ति बेमि"। लोगविजयस्स पढमोइसो समत्तो।
क्षण:- अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिका, जरावालमावरोगाणामप्यमावे सति तं धणं जानीहिअवगच्छ हे पण्डित ! हे तत्वज्ञ! क्षणश्चतुर्दा-द्रव्यक्षेत्रकालमावलक्षणः, द्रव्यक्षणो मनुष्यादि यावद्विरतिलक्षणः, क्षेत्रक्षणः-आर्यक्षेत्र, कालक्षणो-धविसरः, भावक्षणः-औपशमिकादिभावः, शेषं सुगमम् । तथापि लेशः प्रदर्यते । अतोऽवसरमवाप्यात्मार्थः कर्त्तव्यः । किंच- 'जावसोत्तपरिणाणेहिं 'ति- यावदस्य विनश्वरस्य कायगृहस्य श्रोत्रादिविज्ञानानि जरसा रोगेण वा अपरिहीना भवन्ति, तावदात्मार्थः साधयितव्यः । एवं चैतैर्विरूपैरिष्टानिष्टरूपतया नानाप्रकारैः परिज्ञानरपरिक्षीयमाणैः सद्भिः किं कुर्यात् , 'आयटुं 'ति-आत्मार्थ आत्मनो हितं चारित्रं समनुवासयेत्- सम्यगऽनुष्ठानेन भावयेदात्मानमिति ब्रवीमि- तदेवाई वच्मि ॥ लोकविजयाध्ययनस्य प्रथमोद्देशकः ॥
उक्तः प्रथमोदेशका, साम्प्रतं द्वितीय आरम्यते । इहास्मिन्नुदेशके संयमे वर्तमानस्य कदाचिन्मोहोदयादरतिः स्यात्