SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥५१॥ रोगवेदनासहनोपायप्रद शनम् । A%CARRAILWARA ' उवाइयसेसेण 'त्ति-उपादितं-उपभुक्तं तस्य शेषमुपभुक्तशेष, तेन वा, वाशब्दादनुपभुक्तशेषेण वा, सन्निधानं सन्नि- धिस्तस्य संनिचय:-उपभोगद्रव्यनिचयः । स इहास्मिन् संसारे एकेषां असंयतानां संयतामासानां वा केपाश्चिद् भोजना योपभोगार्थ क्रियते-विधीयत इति । असावपि यदर्थमनुष्ठितोऽन्तरायोदयात् तत्सम्पत्तये न प्रभवतीत्याह-'तओ से 'ति* ततो द्रव्यसंनिधिसत्रिचयात् से-तस्यैकदा-भोगावसरे वेदनीयकम्र्मोदये रोगसमुत्पादा ज्वरादिप्रादुर्भावाः समुत्पद्यन्ते । स च तर्गलत्कुष्टादिकैरभिभृतः सन् भन्ननासिकगलत्पाणिपादादिदुःखसमाकुलः किंभूतो भवतीत्याह-'जेहिं वा सद्धि 'त्ति-निजैः सार्द्ध संवसति, त एव वा एकदा रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, सेडुकवत् । स च तान् निजान् पश्चात् परिभवोत्थापितविवेकः परिहरेत्-त्यजेत् , तन्निरपेक्षसेडुकवत् स्यादित्यर्थः । ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय न शरणाय भवन्तीत्याह-नालमित्यादि-पूर्ववत् । रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यक् करणेन रोगवेदनाः सोढव्या इत्याह ___“जाणित्तु दुक्खं पत्तेयं सायं " 'जाणितु दुक्खंति, व्या०-ज्ञात्वा प्रत्येक प्राणिनां दुक्खं, तद्विपरीतं सातं वा, अदीनमानसेन ज्वरादिवेदनोत्पत्तिकाले |स्वकृत कर्मफलं अवश्यमनुभवनीयमिति मत्वा, वैक्लव्यं न कार्य, यावच्च श्रोत्रादिभिर्विज्ञान परिहीयमानर्जराजीर्ण न निजाः परिवदन्ति, यावच्चानुकम्पया न पोषयन्ति, रोगाभिभूतं च न परिहरन्ति, तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति "अणमिकतं च खलु वयं संपेहाए" PROCESARICS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy