SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री बाचाराङ्ग पत्रदीपिका कुशलाचीर्णमाचरणीयं ना. न्यदिति सूचनम् । ॥४॥ FAKERALARY चि-पथ प्रकृतिस्थित्यनुमागप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षस्तदुपायो वा तमन्वेष्टुं विलोकयितुं शीलमस्येति बन्धप्रमोक्षमन्वेपी, स बीरः । स किं छद्यस्थः ? आहोश्चित्केवली', केवलिणो यथोक्तविशेषणासंभवात् छवस्थस्य ग्रहणम् । केवलिनस्तर्हि का वार्ता ? इत्युच्यते-'कुसले 'त्यादि-कुशलोत्र क्षीमघातिकाशी विवक्षितः, स च तीर्थकृत्सामान्यकेवली वा । अथवा कुशलोऽवाप्तज्ञानदर्शनचारित्रो वा, एवम्भूतश्च कुशलः केवली छग्रस्थो वा यदाचीर्णवान्-आचरितवान् तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति " से जं च धारभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्न र सब्बसो" " से जंच आरमे 'चि-स कुशलो यदारमते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठान, यश्च नारमते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धमारम्मणीयं, अनारब्धमनारम्भणीयं चेति । प्राणातिपातायष्टादशरूपस्य चैकान्तेन निराकरणीयत्वात् तनिषेधमाह-'अणारद्धं च गारमे 'ति-अनारब्ध-अनाचीर्ण तत्साधु रमेत नो कुर्यात् , यदाचीर्ण मोक्षाङ्गं तत्कुर्यात् । यद् भगवता नाचीणं तत्परिहार्य, तन्नामग्राहमाह-'छ छण 'मित्यादि-वणु हिंसायां क्षणन-क्षणो हिंसनम् । येन येन प्रकारेण हिंसोत्पद्यते तज्ज्ञात्वा परिहरेत् । किन-लोयस 'ति-लोकसंज्ञा च लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा विषयामिलापजनिता सुखेच्छा परिवहसंज्ञा वा, बच पखिया शात्वा प्रत्याख्यानपरिक्षया परिहरेत् । कथं ? ' सबसो "ति- सर्वशः सबैरेव प्रकारैः योगत्रिककरणत्रिकेवत्वका विषस्य यद् मवति तदर्शयति * उद्देसो पासगस्स नत्थि, बाळे पुण निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ट अणुपरिवहह तिमि ॥ ALSAGAKARKARE ॥८४॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy