________________
श्री
बाचाराङ्ग पत्रदीपिका
कुशलाचीर्णमाचरणीयं ना. न्यदिति सूचनम् ।
॥४॥
FAKERALARY
चि-पथ प्रकृतिस्थित्यनुमागप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षस्तदुपायो वा तमन्वेष्टुं विलोकयितुं शीलमस्येति बन्धप्रमोक्षमन्वेपी, स बीरः । स किं छद्यस्थः ? आहोश्चित्केवली', केवलिणो यथोक्तविशेषणासंभवात् छवस्थस्य ग्रहणम् । केवलिनस्तर्हि का वार्ता ? इत्युच्यते-'कुसले 'त्यादि-कुशलोत्र क्षीमघातिकाशी विवक्षितः, स च तीर्थकृत्सामान्यकेवली वा । अथवा कुशलोऽवाप्तज्ञानदर्शनचारित्रो वा, एवम्भूतश्च कुशलः केवली छग्रस्थो वा यदाचीर्णवान्-आचरितवान् तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति
" से जं च धारभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्न र सब्बसो"
" से जंच आरमे 'चि-स कुशलो यदारमते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठान, यश्च नारमते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धमारम्मणीयं, अनारब्धमनारम्भणीयं चेति । प्राणातिपातायष्टादशरूपस्य चैकान्तेन निराकरणीयत्वात् तनिषेधमाह-'अणारद्धं च गारमे 'ति-अनारब्ध-अनाचीर्ण तत्साधु रमेत नो कुर्यात् , यदाचीर्ण मोक्षाङ्गं तत्कुर्यात् । यद् भगवता नाचीणं तत्परिहार्य, तन्नामग्राहमाह-'छ छण 'मित्यादि-वणु हिंसायां क्षणन-क्षणो हिंसनम् । येन येन प्रकारेण हिंसोत्पद्यते तज्ज्ञात्वा परिहरेत् । किन-लोयस 'ति-लोकसंज्ञा च लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा विषयामिलापजनिता सुखेच्छा परिवहसंज्ञा वा, बच पखिया शात्वा प्रत्याख्यानपरिक्षया परिहरेत् । कथं ? ' सबसो "ति- सर्वशः सबैरेव प्रकारैः योगत्रिककरणत्रिकेवत्वका विषस्य यद् मवति तदर्शयति
* उद्देसो पासगस्स नत्थि, बाळे पुण निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ट अणुपरिवहह तिमि ॥
ALSAGAKARKARE
॥८४॥