SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८५॥ तृतीयेध्य यने प्रथम सुप्तासुप्तविचार A% इति लोकविजयाध्ययनं समाप्तम् ।। ___'उद्देसो' इत्यादि-उद्दिश्यते नारकादिव्यपदेशेन इत्युद्देशः, स पश्यकस्य परमार्थदृशो नास्ति-न विद्यते इत्यादीनि च सूत्राणि उद्देशकपरिसमाप्तिं यावत् तृतीयोदेशके व्याख्यातानि आक्षेपपरिहारौ चेति । तानि चामूनि-बालः पुनर्नेहः कामसमनुज्ञोऽशमितदुःखो दुःखानामेवाव अनुपरिवर्त्तते। इति समाप्तौ ब्रवीमि पूर्ववत् । उक्तः षष्ठोद्देशकः, तत्समाप्तौ च समाप्तं लोकविजयाध्ययनम् । इति चंद्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरमरिसर्वसूरिशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां श्रीमदाचाराङ्गस्य दीपिकायां लोकविजयाख्याध्ययनं समाप्तम् ।। उक्तं द्वितीयाध्ययनं, साम्प्रतं तृतीयमारभ्यते, अत्र विजितकषायलोकस्य साधोः कदाचित्कर्मोदयादनुलोमादिकाः परीषहाः समुत्पद्यन्ते ते सोढव्या इत्यनेन सम्बधेनापातमिदमध्ययनं, तस्यादिमं सूत्रम्-. “सुत्ता अमुणी, सया मुणिणो जागरंति" 'सुचा अमुणी'- व्या०- अत्र सुप्ता द्विधा द्रव्यभावाम्यां । निद्राप्रमादापन्ना द्रव्यसुप्ताः, मावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः । ततो ये मुनयो मिथ्यादृशः सततं मावसुप्ता, सद्विज्ञानानुष्ठानरहितत्वात् । ततो ये मुनयो भगवदाज्ञानुष्ठायिनस्ते सततमनवरतं जाग्रति हिताहितप्राप्तिपरिहारं कुर्वते । ये सुप्तास्तेऽज्ञानोदयाद् भवन्ति । अज्ञानं च महादुःखम् । दुःखं च जन्तूनामहितायेति दर्शयति “लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणिवा, इस सत्योवरए, जस्सिमे सदा य रूवा य रसा व गंधा व फासा GSPECHAKSHARA 5 C %5-15 ॥८५॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy