SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ बाचाराङ्ग यादीपिका 28%AAKASAMACHAR य अभिसमन्नागया मवंति" लोयंसि जाण'ति-लोके-षट्कायरूपे 'जाण 'ति-जानीहि दुःखहेतुत्वाद् दुःखं अज्ञानं मोहनीयं वा, तदहिताय-नरकादिगमनाय, ज्ञात्वैतद् दुःखहेतोरपसर्पणं कार्य चेत्याह-'समयं लोग 'त्ति- समयमाचारो लोकस्य प्राणिगणस्य ज्ञात्वा, 'एत्थ सत्थोवरए 'ति- अत्र शस्त्रोपरतो भवेत् , अत्रास्मिन् षट्कायलोके द्रव्यभावभेदाच्छवादुपरतो भवस्व । य: प्राणिवधादुपरतः स एव मुनिरित्याह-'जस्सिमे 'ति यस्य मुनेरिमे विषयभूताः शब्दरूपरसगन्धस्पर्शाः मनोज्ञेतरभेदमिन्नाः समन्वागता ज्ञाता भवन्ति, स लोकं जानाति, इष्टेषु न रागमुपयाति, नापीतरेषु द्वेषम् । एवं ज्ञात्वा यो विषयान् त्यजेत् असौ गुणमवाप्नुयादित्याह___ " से आयवं नाणवं वेयवं धम्मवं बंभवं पन्नाणेहिं परियाणइ लोय, मुणीति वुचे, धम्मविऊ उज्जु, आवट्टसोए संगमभिजाणइ" से आयवं' इत्यादि- स एव मुनिरात्मवान्-शब्दादिविषयत्यागे, आत्माऽनेन रक्षितो भवति दुर्गतिगमनादिति । वायणंतरे 'आयविउ पति-आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेचीति आत्मवित् । तथा ज्ञानं यथावस्थितपदार्थज्ञापक वेचीति ज्ञानवित् । तथा वेद्यते जीवादिस्वरूपमनेनेति वेद:- आचाराद्यागमस्तं वेत्तीति वेदवित् । तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित् । एवं ब्रह्माऽशेषमलकलङ्कवैकल्ययोगिशर्म वेत्तीति ब्रह्मवित् । एवं 'पनाणेहिं' इत्यादि-एवं प्रज्ञाननिःशेषज्ञानैः कृत्वा लोकं यथावस्थितं जन्तुलोकं तदाधारक्षेत्र वा जानाति स एव संसारस्व ले उद्देश जाग्रन्मुनिः शन्दादिविषयराग देषौ त्य४ क्त्वा - लात्मविदादि गुणवान् भवति । 11524CACCE ॥८६॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy