________________
१२९॥
RAMES
यादित्याह-'उद्विय' इत्यादि-धर्माचरणायोद्यत उत्थितस्तद्वादं प्रवदन् स्वतीथिकोऽप्येवं यथाऽहं धर्माचरणायोधत इत्येवं अविद्या| प्रवदन कर्मणाऽवच्छाद्यते। स चाजीविकामयात्कथं प्रवर्चत इत्याह-'मा में इत्यादि-मा मां केचन अन्येऽद्राक्षुरवद्यकारिण- वादिनो मित्यतः प्रच्छन्नमकार्य विदधाति । 'अबाण 'ति-एतच्चाद्वानदोषेण प्रमाददोषेण वा विधत्ते । किश-'सययं 'सततमनवरतं धर्ममजा
मूढो-मूर्खः धर्मश्रुतचारित्राख्यं नामिजानाति न विवेचयतीत्यर्थः । यद्येवं ततः किमित्याइ-' अट्टा' इत्यादि-आर्ता विषय- | नानाः | कषायैः, प्रज्ञायन्त इति प्रज्ञाः जन्तवः, हे मानवाः। मनुजस्यवोपदेशाईत्वान्मानवग्रहणं, कर्मणि अष्टप्रकारे कोविदा, संसारे परिन धर्मानुष्ठाने। के पुनस्त इत्याह- 'जे अणुव' इत्यादि-ये केचनानिर्दिष्टनामानोऽनुपरता:- सावद्यानुष्ठानेम्योऽनिवृत्ताः,
भ्रमन्ति। 'अविखाए 'ति-विद्या ज्ञानदर्शनचारित्ररूपा, न विद्या अविद्या-मोक्षमार्गविकलाः, अविद्यातः परिसमन्तान्मोक्षमाहुस्ते धर्मा | नामिजानीते इति सम्बन्धः। धर्ममजानानाश्च किमाप्नुयुरित्याह-'आवट्ट' इत्यादि-आवर्च- संसारं भूयो भूयो पर्यटन्तेपरिवर्चन्ते इत्यर्थः, प्रथमोदेशका समाप्तः ॥
अथ द्वितीयोदेशकः प्रारम्यते, तत्रादिमं सत्रम् ॥ ___ "भावन्ती केयावन्ती लोए अणारंमजीविणो तेसु, पत्थोवरए तं झोसमाणे, अयं संधीति अदक्ख, जे इमस्स विग्गहस्स अयं सणेति अमेसी एस मम्गे खारिएहिं पवेइए, उहिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे वणवयमाणे, पुट्ठो फासे विपणुनए ॥"
'बावन्ती' इत्यादि-यावन्तः केचन मनुष्यलोके अनारम्मजीविनः- अनारम्मेन जीवितुं शीलमित्यनारम्भजीविनो-18॥ १२९ ॥