SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उ०३ R5R1 करोतीति ऋजुकृत्-जुकारी, इत्यनेनेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः । एवंविधश्वेदृग्भवति-'णियागपाचाराङ्ग- पडिवण्णे'-यजन-यागः, नियतो निश्चितो वा यागो नियागः-सम्यगज्ञानदर्शनचारित्रतात्मको मोक्षमार्गस्तं प्रतिपन्नो संयोग स्त्रदीपिका नियागप्रतिपन्नः निकायप्रतिपनो वा, निर्गतः काय औदारिकादिर्यस्मात् स निकायो-मोक्षमार्गस्तं प्रतिपन्नः, तत्कारणस्य त्यक्त्वा ब०१८ सम्यग्दर्शनादेः स्वशक्याऽनुष्ठानात , स्वशक्याऽनुष्ठानं चामायाविनो भवतीति, 'अमायं कुबमाणे 'त्ति-स्ववीर्यनिगृहन-माया श्रद्धायाः कथ्यते, न माया अमाया, तां कुर्वाणोऽनिगृहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यातः। उद्धृतसकल परि॥१८॥ मायावल्लीवितानः किं कुर्यादित्याह पालना। “जाए सद्धाए निक्खंतो तमेव अणुपालिज्जा वियहित्ता विसोत्तियं" 'जाए सद्धाए 'ति-व्याख्या-यया श्रद्धया निष्क्रान्तः प्रव्रज्यां गृहीतवान् , तामेव श्रद्धा यावजीवमनुपालयेद|| रक्षयेत् वर्द्धमानवैराग्यरङ्गेनेत्यर्थः । कथमनुपालयेत् :, वियहित्तु 'ति-विहाय-परित्यज्य विश्रोतसिकां-शंकां सन्मार्गे, पाठान्तरे || तु 'विजहिचा पवसंयोग'-पूर्वसंयोग मातापित्रादिकं पश्चात्संयोग-श्वशुरादिकं, तं त्यक्त्वा श्रद्धामनुपालयेदिति । अयमुपदेशो महासत्वैः कृतपूर्वमिति दर्शयितुमाह " पणया वीरा महावीहिं" प्रणता-नम्रीभूताः, वीराः परीषहकषायादिसेनाविजयाद् वा वीराः, 'महावीहि 'त्ति-महावीथिश्च मोक्षमार्गः, जिनकान्द्रादिभिः सत्पुरुषैश्चासेवितः, तं प्रति प्रह्वा वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति । ततश्चोचमपुरुषाराधितोऽयं मोक्षमार्ग इति ॥१८॥ RECUCiCONGRASSICIRCLES OS %E
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy