________________
।
॥१९॥
संयमे
FASEKAS
भयाभावः।
9ACACCOUNTAL
प्रदर्य तजनितमार्गविश्रम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते । उपदेशान्तरमाह
"लोगं च आणाए अभिसमेच्चा अकुओभयं" __'लोग आणाए ति-अत्राऽप्कायलोकं च, चशब्दादन्यांश्च जीवादीन् पदार्थांश्च आज्ञया-मौनीन्द्रवचनेन सम्यग् &ाज्ञात्वा यथा अकायादयो जीवा इत्येवमवगम्य 'अकुतोभयं 'ति-न विद्यते कुतश्विद्धेतोः केनाऽपि प्रकारेण जन्तूनां मयं यस्मात सोऽकृतोभयः-संयमः तमनुपालयेत् । अप्कायलोकमाज्ञया अभिसमेत्य-ज्ञात्वा यत्कर्त्तव्यं तदाह
"से बेमि णेव सयं लो.. अन्भाइक्खिजा, णेव अत्ताणं अन्भाइक्खिज्जा, जे लोयं अन्भाइक्खइ, से अत्ताणं अब्भाइक्व, जे अत्ताणं अन्भाइक्खइ से लोयं अभाइक्खइ"
से बेमी 'ति-सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात् त्वां वा ब्रवीमि, 'नेन सय ' मिच्चाइ-न स्वयमात्मना लोकोऽप्कायमयो लोकोऽभ्याख्यातव्यो अभ्याख्यानमसदभियोग:-अयथार्थकथनं, यथाऽचौरं चौरमिति । इह तु आपो जीवा न है | भवन्ति, केवलमुपकरणमात्रं घृततैलादिवत् । हस्त्यादीनामपि जीवानामुपकरणत्वात् । नन्वेतदेवाऽम्याख्यानं यदजीवानां
जीवत्वापादनं, नैतदस्ति, अपां सचेतनत्वं प्रागेव साधितम्। 'णेव अत्ताणं 'ति-नैवात्मनः शरीराधिष्ठानुरम्याख्यानं कर्तव्यं, तक्रियमाणं न घटामियर्ति, नैवात्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धंज्ञानाद्यमिन्नगुणप्रत्यक्षमपह्लवीत । जे 'अत्ताणं'तियो हि अज्ञानोपहतचक्षुरप्काएलोकगम्याख्याति, स एवात्माननभ्याख्याति शेपं प्रतीतं, इत्यालोच्य साधवो नाकायविषयमारम्भ कुईन्दीति । शाक्यादयस्त्वन्यथोपस्थिता इति निवेदयन्नाह
प्रागेव साधितम प्रत्ययसिदंशानामपि प्रतीतं, इत्याने
A RAL-CASHTRA
॥१९॥