SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री आचाराङ्गसत्रदीपिका अ०१ जलजीवविनाशो जन्ममरणादि ॥२०॥ ___" लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं उदयकम्मसमारंभेणं उदयसत्थं समा. रंभमाणे अणेगरूवे पाणे विहिराइ । तत्थ खलु भगवता परिण्णा पवेदिता। इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए आइ. मरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदय सत्यं समारभति, अन्नेहिं वा उदयसत्थं समारंभावेति, अण्णे उदयसत्थं समारंभंते समणुजाणति । तं से अहियाए तं से अबोहिए। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं अतिए इहमेगेसि णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इच्चत्थं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं उदय. कम्मसमारंभेण उदयसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सया जीवा अणेगे" ___ 'लजमाणा पुढो पास'ति व्या-लजमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः, यदि वा सावद्यानुष्ठानेन लजमाना- लजां कुर्वाणाः पृथग विभिन्नाः शाक्योलूकशिष्याः तान् पश्येति शिष्यनोदना, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदान्त इति दर्शयति-'अणगारा मोत्ति'-अनगारा पयमित्येके शाक्यादयः प्रबदन्तो यदिदं विरूपरूपैः- उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्भेरुदककर्मसमारम्मेण च उदकशस्त्रं समारभन्ते, तच्च समारम्भमाणोऽनेकरूपान् द्वीन्द्रियादीन् विविधं हिनस्तीत्यर्थः । 'तत्थ 'त्ति-तत्र खलु भगवता परिज्ञा प्रवेदिता। यथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं, सुगमार्थोऽयं पूर्व व्याख्यातः । तचोदकसमारम्भणं तस्याऽहिताय भवति, तथैवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वान्तिके, इहैकेषां साधूनां यद् ज्ञातं भवति, तहर्शयति-एषो ALSOCIES ॥२०॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy