SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ बाचाराङ्गसूखदीपिका ॥१८४ ज्ञानादिके मोक्षमार्ग आत्मा यस्य स उत्थितात्मा' अणिहे '-अस्नेहः-रागद्वेषरहितः, 'अचलः' उपसर्गादिम्पः, अब- उ०५ हिर्लेश्यो-न संयमबाह्यः, स एवंभूतः संयमानुष्ठाने परिव्रजेत् । किम्भूतः परिव्रजेदित्याह-'संखाय'त्ति-संख्याय ज्ञात्वा, किं ? |पेशलं धर्म 'दिद्विमं' दृष्टिमान् एवं परिनिवृत्तः । 'तम्हा संगति-इति हेतौ यस्माद् मिथ्यादृष्टिः संगवान् न निर्वाति, तस्मा- यस संसार- . त्संग मात्रादिकं पश्यत-यूयं विवेकेनावधारयत । सूत्रेणैव सङ्गमाह- गंथेहिं गढ़ियं 'ति- एवं सङ्गिनो नराः सबाह्याभ्यन्तरै शबन्धन | ग्रन्थग्रंथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमन्नाः कामैरिच्छामदनरूपैराक्रान्ता अवष्टब्धाः। यद्येवं ततः किं कुर्यादित्याह त्रोटयति। 'लूहाउ'चि- तमाक्षात्-संयमात् निःसङ्गात्मकानो परिवित्रसेत्-न बिभीयात् । कस्य पुनः संयमान परिवित्रसनं सम्माव्यत ? इत्याह-'जस्सिमे आरंभा'-यस्य महामुनेरिमे आरम्भरूपा एवं सङ्गाः संसारसम्बधिन एते आरम्भाः सर्वतः सर्वजनाचरित्वात्परिबाता:-सर्वात्मकतया सुपरिज्ञाता भवन्ति । किंविधा आरंभाः 'जस्सिमे'ति-येष्विमे जना लूषिणो हिंसका अज्ञानमोहोदयान्न परिवित्रसन्ति न बीभ्यन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह-'से वंता'-स महामुनिर्वान्त्वा त्यस्वा क्रोधं मानं मायां लोभं च, स एवं क्रोधादीन् वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टा-अपसृतो व्याख्यातस्तीर्थकदादिभिः । इत्यधिकारपरिसमाप्तौ ब्रवीमि पूर्ववत् । यदि वैतद्वक्ष्यमाणमित्याह "कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी, अविहम्ममाणे फळगावयट्ठी कालोवणीए कंखिज्ज कालं जाव सरीरमेत ति बेमि ॥ धूताध्ययनम् ॥ ६॥ कायस्से 'त्यादि-कायस्य शरीरस्य व्यापातो विख्यातः-शरीरविनाश एष संग्रामशीर्षतया व्याख्यातो, यथा-Inteen SHANKARACHAR द्र
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy