________________
॥
पासह गंथेहिं गढिया नरा विसन्ना कामकता तम्हा लहाओ नो परिवित्तसिजा जस्सिमे आरंमा सव्वओ सव्वप्पयाए सुपरित्राणा M उ०५ भवंति जेसिमे लसिणो नो परिवित्तसंति, से वंता कोहं च माणं च माधं च लोभं च एस तुझे वियाहिए त्ति बेमि"
धर्मकथायां 'अणुवीइ' इत्यादि-स साधुरनुविचिन्त्य पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाच- स्वपराक्षाणः नैवात्मानमाशातयेत् । नैव परात्मानमप्याशातयेत् । आशातना-आवाधा। 'नो अन्नाई 'ति-नैर अन्यान् वा शातना . . सामान्येन प्राणिनो भूतान् जीवान् सचान् नो आशातयेत् । तदेवं स मुनिः स्वतोऽनाशातनकः परैरनाशातयेत् । तथा वर्जनीया। परान् आशातयतोऽननुमन्यमानोऽपरेषां वाध्यमानानां प्राणिनां यथा पीडा नोत्पद्यते, तथा धर्म कथयेदित्यर्थः । तद्यथालौकिककुप्रावचनिकपार्श्वस्थादि दानानि प्रशंसति अवटतडागादीनि वा, ततः पृथिवीकायादयो गापादिताः स्युः। अथ पयति, ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात् । उक्तं च-जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उणं पडिसेहंति विचिच्छेयं करंति ते ॥१॥ तस्मादवटतटाकादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् , असावद्यानुष्ठानं वा । इत्येवं कुर्वन् उभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवति । एतद् दृष्टान्तद्वारेण दर्शयति-'जहा से दीवे 'ति-यथाऽसौ द्वीपोऽसंदीनः शरणं भवति, एवमसावपि महामुनिः। तद्रक्षणीयोपायोपदेशदानत: 'वध्यमानानां '-वधकानां व्यवसायनिवर्चनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, यथोक्तप्रकारेण धर्मकथां कथयन् कांचन प्रात्राजयति । कांश्चन श्रावकान् विधत्ते । काश्चन सम्यग्दर्शनयुजः करोति । केषांचित्प्रकृतिभद्रकतामापादयति । किं गुणश्चासौ शरण्यो भवति', इत्याह-' एवं से उहिए 'ति एवममुना प्रकारेण उत्थितः सम्यक् संयमानुष्ठानादौ स्थितो ॥१८३ ।
CAREE