________________
॥१८५॥
अष्टमे
संग्रामे परानीकं दृष्ट्वा सत्यक्षात्रकुलोत्पनोऽतिसुमटो मरणात न शङ्कते । एवं मुनिरपि परीषहसेनातोऽपि न विभैति मरणका
उ०१ लादपि । स एवंविधपारगामी मुनिः संसारपर्यन्तयायीत्यर्थः । किञ्च-' अविहम्मे 'त्यादि अपि निश्चितं हन्यमानोऽपि परीपहे. 'फलग' ति-फलगवदऽवतिष्ठेत न कातरीभवति 'कालोपनीत'-कालेन-मृत्युनाऽऽत्मवशतां प्रापितः सन् कालं-मृत्यु-१६ | ऽध्ययने मनवकांक्षमानः सन् संलेखनयात्मानं संलिख्य पादपोपगमनादिना कालमायुष्कक्षयलक्षणं पण्डितमरणेन जानीयादित्यर्थः।।।
कुशीलाना इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत ।। इति श्रीचन्द्रगच्छाम्भोजदिनमणीनामित्यादीति । धूताध्ययनं समाप्तम् ॥
कम्बलादि उक्तं षष्ठमध्ययन, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः। तच्च व्यवच्छिन्नं, इति कृत्वाऽतिलंध्याष्टमस्य सम्बन्धो वाच्यः। तस्यादिम सूत्रम्“से बेमि समणुनस्स वा असमणुनस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गई वा कंबलं वा पाय
दिद्यादिति। पुंछणं वा नो पादेजा नो निमंतिजा नो कुना वेयावडियं परं आढायमाणेत्ति बेमि"
से बेमी 'त्यादि-सोऽहं ब्रवीमीति योऽहं भगवतः सकाशाद ज्ञातज्ञेय इति । किं तद् ब्रवीमि -वक्ष्यमाणं, तद्यथा'समनोज्ञस्य वा' वाशब्दाः पक्षान्तरद्योतकाः, समनोज्ञो दृष्टितो लिङ्गतच, न तु भोजनादिभिः, तस्य, तद्विपरीतस्त्वसमनोज्ञा-शाक्यादिस्तस्य वा । अशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा नो प्रदद्यात् प्रासुकमप्रासुकं वा, तदन्येषां कुशीलानां उपभोगाय नो वितरेत, नापि दानार्थ निमत्रयेत्, न च तेषां वैयावृत्यं कुर्यात् , परममत्यर्थ आश्रिय-15॥ १८५ ॥
RECORRECONCE
CHAKSHARSA