SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ है| प्रतिज्ञाभारवाहितत्वात् , ते पुनह प्रति न प्रत्यागमनेप्सवः। किञ्च-' आणाए 'ति-आज्ञाप्यतेऽनया इत्याज्ञा तया मामकं उ०३ बाचाराग- धर्म सम्यगनुपालयेत् , तीर्थकृदेवाह, यदिवा धर्मानुष्ठायी एवमाह, धर्म एवैको मामकोऽन्यत्पाराक्यमतस्तमाज्ञया भावसाधो: पत्रदीपिका तीर्थकरोपदेशेन सम्यक् करोमि । किमाज्ञया धोऽनुपाल्यते ? इत्यत आह-'एस 'त्ति-एप अनन्तरोक्त उत्तरवाद || स्वरूपअ०६ उत्कृष्टवाद इह मानवानां व्याख्यातः। किश्च-' इत्थोव' इत्यादि-अत्राऽस्मिन् कर्मधूननोपाये संयमे उपरतः, 'तं झो- प्रदर्शनम् । समाणे 'ति-तत्राष्टविधं कर्म क्षपयन् अधर्म न चरेत् , 'आयाणिज'-आदीयते इत्यादानीयं कर्म तत्परिज्ञाय मूलो. ॥१७॥ त्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण-श्रामण्येन विवेचयति-क्षपयति । 'इहमेगेसि 'त्ति-इहास्मिन्प्रवचने एकेपा-शिथिलकर्मणामेकचर्या भवति, एकाकिविहारप्रतिमाभ्युपगमो भवति । तत्र च नानारूपाभिग्रहविशेपास्तपश्चरणविशेषाश्च भवन्ति । अतस्तावत्प्राभृतिकामधिकृत्याह- तत्थियर' इत्यादि-तत्र तस्मिन् एकाकिविहारे ' इतरे' सामान्यसाधुभ्यो विशिष्टतराः 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुद्वैपणया दशैषणादोषरहितेनाहारादिना सर्वैषणया-सर्वथाहाराद्युद्गमोत्पादनयासेपणारूपा तया शुद्धेन विधिना संयमे परिव्रजन्ति । बहुत्वेऽप्येकदेशतामाह- स मेधावी प्रज्ञावान् संयमे परिव्रजेत् । किश्च-'सुम्भिवे'. त्यादि-स आहारस्तेषु इतरेषु सुरभिर्वा स्यादथवा दुरभिगन्धो, न तत्र रागद्वेषौ विदध्यात् । किश्च तत्थ भेरवा 'इत्यादितत्र एकाकिविहारित्वे प्रतिपन्नस्यानगारस्य भैरवा भयानकाः प्राणाः प्राणिनो राक्षसादयोऽपि अपरान् प्राणिनः क्लेशयन्ति उपतापयन्ति । त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् धीरो-अक्षोभ्यः सन् अधिसहस्त्र । इत्यधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । धूताध्ययनम्य द्वितीयोद्देशकः ॥६-२ ॥१७॥ FACESCACHECC LUS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy