SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उ०२ विरतस्य बाचाराङ्ग असदीपिका दुर्गति व०५ भ्रमणं नास्तीति। ॥३२॥ SHASHIKARANAS रधर्म, पुनः किम्भूतम् ','विद्धंसणधम्म'-विध्वंसधर्म पाणिपादाद्यवयवविध्वंसनात् । तथा 'अधुर्व -सूर्योदयवदध्रुवं, तथा 'अणिइयं '-अनित्यकं मुक्कान्नवत् । तथा ' असासयं'-अशाश्वतं-गजमुक्तकपित्थफलमध्यसारवत् । 'चओवचइयं' - इष्टाहारोपभोगतयोपष्टम्भाच्चयः, तदभावेन तट्विघटनादपचयः, चयापचयो विद्यते यस्य तत् चयापचयिकम् । अत एव है 'विप्परिणामधम्मयं '-विविधपरिणामोऽन्यथात्मको धर्मः स्वभावो यस्य तत् विपरिणामधमकं । एतादृशस्य शरीरस्य का मूर्छा !, नास्य कुशलानुष्ठानमृतेजन्यथा साफल्यमित्येतदेवाह-'पासह' इत्यादि-पश्यतेनं पूर्वोक्तं रूपसन्धि मिदुरधाद्याघ्रातीदारिकं । दृष्ट्वा च विविधातजनितान् स्पर्शानध्यासयेदिति । एतत्पश्यतश्च यत्स्याचदाह “समुप्पेहमाणस इकाययणरयस्स इह विष्पमुफस्स नत्थि मम्गे विरयस्सत्ति बेमि" 'समुप्पेह' इत्यादि-सम्यगुत्प्रेक्षमाणस्य- पश्यतः अनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः । 'एकाययणरयस्स'-एकायतनस्य-समस्तपापारम्भेम्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियते इत्यायतनं-ज्ञानादित्रयं, एकमद्वितीयमायतनमेकायतनं तत्र रतस्तस्य न विद्यते नरकतिर्यग्गतिरूपो मार्गः । कस्य ? 'विरथस्स'-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य इति अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् सुधास्वाम्याह । साम्प्रतमविरतवादिनं प्रतिपादयबाह " बाबवी केयावंती लोगंसि परिम्गहावंति, से अणं वा पहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिमाहावंती, एतदेव एगेसि महन्मयं भवर, डोगविचंच उवेहाप, एए संगे अवियाणयो"। GACASIANS FASALASHNEWS १३२॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy