________________
श्री
| जीवो
पमईनं
सन्तः समुत्थिताः 'जे निव्वुअ'ति-ये निवृत्ताः क्रोधाद्यपगमेन शीतीभूताः पापेषु कर्मसु अनिदानाः। क च पुनः | उ०१ बाचाराग- पापकर्मस्वनिदाना इत्याह
समग्रलोके स्त्रदीपिका "उहं अहं तिरिय दिसासु सव्वओ सव्वावंति च गं पाडियकं जीवहिं कम्मसमारम्भे गं तं परिन्नाय मेहावी नेष सयं|31 ब०८४ एएहिं काएहिं दंड समारंभिज्जा, नेवन्ने एएहिं कारहिं दंड समारंभाविज्जा, नेवन्ने एएहिं कारहिं दंडं समारंभतेऽवि समणुजा
णेजा, जेवऽन्ने एएहिं कायेहिं दंड समारंभंति, तेसिपि वयं लज्जामो, तं परिन्नाय मेहावी तं वा दंड अन्नं वा नो दंडमी दंडं समा. ॥१९ ॥
त्याज्यम् । | रमिजासित्ति बेमि ॥” विमोक्षाध्ययनोद्देशकः । ८-१
'उड़ अहे' इत्यादि-ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतः-सर्वप्रकारैः सर्वा या काश्चन दिशोऽनुदिशश्च प्रत्येकं जीवेष्वेकेन्द्रियसूक्ष्मतरेषु यः कर्मसमारम्भो जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारंभस्तं, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया प्रत्याचक्षीत । मेधावी-मर्यादाव्यवस्थितः, 'नैव सय 'मित्यादि-नैव स्वयमात्मना एतेषु कार्येषु पृथ्वीकायादिषु दण्डं उपमई समारभेत , नवाऽपरेण समारम्भापयेत् , नैवाऽन्यान् समारम्भमाणान् समनुजानीयात् । ये चान्ये दण्डं समारम्भन्ते तैरपि वयं लजाम इत्येवं कृताध्यवसायः सन् तञ्जीवेषु कर्मसमारम्भा महतेऽनर्थाय परिज्ञाय मेधावी मर्यादावान् तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद् विभेतीति दण्डभीः सन् नो दण्डं प्राण्युपमर्दादिकं समारम्भेथाः, करणत्रिकेण परिहरेदिति । इतिरधिकारसमाप्तौ ब्रवीमि पूर्ववत् ।। विमोक्षाध्ययने प्रथमोद्देशकः समाप्तः॥ अथोक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयःप्रारभ्यते, तस्य आदिम सूत्रम्
॥ १९ ॥
CASIA