________________
REC
MAN
दि-तान् वादिनो वादास्यम् । अथवा वाग्गुप्तिग्गिोचरस्याना वादायोस्थितानां BAI
॥१८९URI तिग्नि उदाहिया जेसु इमे आरिया संबुन्झमाणा समुट्ठिया, जे निव्वुया पावेहि कम्मेहि अणियाणा ते विवाहिया"
स जहेय ' मित्यादि-तद्यथा-इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायी श्रीवीरवर्द्धमानखामिना प्रवेदितं । किम्भूतेन !, आशुप्रज्ञेन, किं कृत्वा ? 'जाणियत्ति'-ज्ञात्वा केवलज्ञानेन । अथवा 'जाणया' इति 'जानता' बर्द्धमानज्ञानोपयुक्तेन, 'पश्यता' दर्शनोपयुक्तेन एतत्प्रवेदितम् । 'गुत्ति वउ 'ति-अस्तिनास्त्यादिवादिनां वादायोत्थितानां बादलन्धिमतां प्रतिज्ञाहेतु दृष्टान्तोपन्यासद्वारेण सम्यगुत्तरं देयम् । अथवा वाग्गुप्तिर्वाग्गोचरस्य विधेया इत्येतदहं ब्रवीमि प्रपितो वक्ष्यमाणं चेत्याह-' सवत्थे 'त्यादि-तान् वादिनो वादायोत्थितान् एवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायु
धर्मः वनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र ‘संमतं ' अभिप्रेत अप्रतिषिद्धं पापं '-पापानुष्ठानम् । मम तु
सुप्रज्ञात नैतत्सम्मतमित्येतदर्शयितुमाह-'तमेवत्ति'-तदेव ' उवाइक्कम्म 'ति-उपसमीपेन अतिक्रम्य-अतिलंध्य यतोऽहं व्यवस्थि
इति । तोऽत्र एष मम विवेको व्याख्यातः । तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये ', आस्तो तावद् वाद इत्ये-18 वमसमनुज्ञविवेकं करोतीति । अत्राह-कथं तीथिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचारित्रिणोऽतपस्विनो वेति ? ते प्यकृष्टभूमिवनवासिनो मूलकन्दाहारा पक्षादिनिवासिनश्चेति, अत्राहाचार्यः, नारण्यवासादिना धर्मः, अपि तु जीवाजीव-12 परिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽमनोज्ञास्ते । माहनेन मतिमता ग्रामे चारण्ये वा प्ररूपितो धर्म एवम्।।द्रा किम्भृतो धर्मः प्रवेदित इत्याह-'जामा तिन्नि' इत्यादि-यामा व्रतविशेषा उदाहताः-प्राणातिपातो मृषावादः परिग्रहश्चेति, । अदचादानमैथुनयोः परिग्रह एवाऽन्तर्मावात् प्रयग्रहणं, 'जेसु इमे 'ति-येषु यामेषु-धानादिषु इमे देशार्याः सम्बुभ्यमानाः
%95%
ER
On १८९॥