SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री . बाचारागनदीपिका गाढान् प्राणिनो दृष्ट्वा शाश्य, मत्वैतत् जागृत्सुप्तगुणदोघापमाप प्रत्यक्षापन्नं ' ण ॥८ ॥ REAKIRECTES उवेहमाणो सहरूवेसु उज्जु माराभिसंकी मरणा पमुच्चई, अपमत्तो कामेहिं, उवरओ पावकम्मे हिं, वीरे धायगुत्ते खेयन्ने जे पजवजायसत्थस्स खेयण्णे से असत्थस्स खेयन्ने, जे असत्यस्स खेयन्ने से पज्जवजायसत्यस्स खेयन्ने, अम्मस्स ववहारो न विजइ, प्रमादिनः कम्मुणा उवाही जायइ, कम्मं च पडिलेहाए" संसारपरि'पासिय आउरिए' इत्यादि-स हि भावजागरस्तैस्तै वस्वापजनितैः शारीरमानसैदुःखैरातुरान् किंकर्तव्यतामूदान् भ्रमणम् । दुःखसागरावगाढान् प्राणिनो दृष्ट्वा ज्ञात्वा अप्रमत्तः परिव्रजेत्- उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च 'मंता एय' त्ति-हे मतिमन् ! भावसुप्तातुरान् पश्य, मत्वैतत् जाग्रत्सुप्तगुगदोपापादनं मा स्वापे मतिं कुरु। किन-' आरंभ'तिआरंभाजातं आरम्मजं, किं तत् , दुःखं तत्कारणं कर्म, 'इमिणं'-इदमपि प्रत्यक्षापनं 'णच 'चि-ज्ञात्वा इत्येतज्झात्वा परिच्छिद्य निरारम्भो भूत्वा आत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याहमायीचि- मायी मायावान् प्रमादी-मद्यादिप्रमादवान् नारकं भवमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्तु प्रमादापनोदकः स किम्भूतो भवतीत्याह-' उवेहमाण 'त्ति-शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति, यतिरेव परमार्थतः ऋजुः, अपरस्तु तविपरीतकरणाद् वक्रः। किञ्च-'माराभिसंकी'-स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशंकी मरणाद् उद्विजन् तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोति ! 'अपमत्तो कामेहिं '-कामैर्यः प्रमादस्तत्राप्रमचो भवेत् उपरतो यस्तु पापकर्मभिः, स एवंविधो वीरः आत्मगुप्तः, यस्तु क्षेत्रज्ञः खेदज्ञो वेत्यर्थः। यस्तु खेदज्ञः स कं गुणमवाप्नुयादित्याह-'जे पजवजाय'त्ति-शब्दादिविषयानां पर्यवा विशेषास्तेषु तन्निमित्तं जातं शस्त्रं पयर्वजातशत्रं शम्दादि-PJ॥८॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy