________________
८९॥
प्रकृति
विशेषोपादानाय यत्प्राण्युपधात कार्यनुष्ठानं तत् पर्यवजातशत्रं, तस्य यः खेदज्ञो-निपुणः, सोऽशस्त्रस्य निरवद्यानुष्ठानस्य संयमस्य खेदज्ञः । यथाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः। एवं च शस्त्राशस्त्रे च जानानः तत्प्राप्तिपरिहारौ विधत्ते । तस्य च संयमतपःखेदज्ञस्याश्रवनिरोधनादिति भवोपातकर्मक्षयः। कर्मक्षयाच्च यद् भवति तदर्शयति-' अक. म्मस्स' इत्यादि-अकमस्य ववहारो'-भवभ्रमणरूपो न विद्यते । कर्मवतो व्यवहारश्चतुर्गतिलक्षण: बालकुमाराद्यवस्थारूपो विद्यते । अत आह- कम्मुणा उवाही 'त्ति-कर्मणा उपाधिर्जायते । तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुरचक्षुरवधिकेवलदर्शनी वा, निद्रालुरनिद्रो वा, सुखी दुःखी वा, सम्यग्दृष्टिः मिथ्यादृष्टिा, स्त्रीमुमानपुंसको वा कषायी वा, सोपक्रमायुष्यको निरुपक्रमायुष्यको वा, गतिजात्यादि १०३ भेदभिन्नः, उच्चैर्गोत्रो नीचेोत्रो वा, कृपणः त्यागी निर्वीर्य इत्येवं लक्षणा कर्मणा उपाधिर्जायते । ततः किं ? कुर्यादित्याह-' कम्मं च पडिलेहाए 'चि-कर्म-ज्ञानावरणीयादि तत्प्रत्युत्प्रेक्ष्य, बन्धं वा-प्रकृतिस्थित्यादिकमालोच्य अकर्मातोपाये भावजागरणे यतितव्यमिति । किञ्च
____“कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावि, विइत्ता लोगं बंता लोग51 सनं से मेहावी परिकमिजासित्ति बेमि"। सीउसणिज्जस्स पढमो उद्देसो ॥
___'कम्ममूल 'मित्यादि-कर्मणो मूलं-कारणं मिथ्यात्वादयः, चः समुच्चये । कर्ममूलं प्रत्युत्प्रेक्ष्य, यत्-'क्षण'मिति-क्षणु हिंसायां, क्षणनं यत्किमपि प्राण्युपपातकारि, तत् कर्ममूलतया प्रत्युत्प्रेक्ष्य परिहरेत् । 'पडिलेहिय 'ति-प्रत्युत्प्रेक्ष्य पूर्वोक्तं कर्म तद्विपक्षपदे मोक्षं च सर्व समादाय-गृहीत्वा, 'दोहिं अंतेहिं 'ति-अन्तहेतुत्वादन्तौ रागद्वेषौ, ताम्यां द्वाम्यां सहार
स्वरूप
DOCUSAIRS
बावा भावजागरणे यतितव्यम् ।
LOKRA