________________
श्री
Ret
बाचाराग
ब०८
॥२०२॥
u RCIEOSAX
वसरे वेहानसादिमरणमपि कालपरियार'-कालपर्याय एव, यद्वत् कालपर्यायमरणं गुणाय, एवं वेहानसादिकमपी- उ०५. त्यर्थः । ' सेऽवि तत्थ '-सोऽपि वेहानसादेर्विधाता तत्र वेहानसादिके मरणे अंतकारए-अन्तक्रियाकारको भवतीत्यर्थः। शीतादिपीतस्य हि तस्मिन्नवसरे तद् वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनाऽनन्ताः सिद्धाः सेत्स्यन्ति | | डितेनाच । उपसंजिहीर्षुराह-' इच्चेय विमोहायतणं ति'-इत्येतत्पूर्वोक्तं वेहानसादिकमरणं विगतमोहानामाश्रय:-कर्तव्यतया हित, नम्याहुताशअपायपरिहारतया सुखं, जन्मान्तरेऽपि सुखहेतुत्वात् । तथा क्षम-युक्तं प्राप्तकालत्वात् । निःश्रेयसं कर्मक्षयहेतुत्वात् । नादि निषेआगमिकं तदनुपुण्यानुगमनात् । इति विमोक्षाध्ययने चतुर्थोद्देशकः ॥
धनीयउक्तश्चतुर्थोदेशकः, अतः परं पञ्चमोद्देशकः प्रारभ्यते, तसादिमं सूत्रम्
मिति। "जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स शं नो एवं भवइ-तइयं वत्यं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइजा जाव एवं खु तस्स भिक्खुस्स सामग्गिय, अह पुण एवं जाणिज्जा-उवाइकंते स्खलु हेमन्ते, गिम्हे पडिवण्णे, अहापरिजुन्नाई वस्थाई परिविजा, अहापरिजुनाई परिहवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लापवियं आगम. माणे तवे से अभिसमन्त्रागए भवइ, जमेयं भगवया पवेइयं तमेव अभिसमेच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स ण भिक्खुस्स एवं भवइ-पुट्ठो अपलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवंवयंतस्स अमिहदं असणं षा ४ आह९ दलइञ्जा, से प्रस्ताव पाठोइज्जा-आउसंतो! नो खलु मे कप्पइ अभिहडं असणं ४ भुत्तए वा पायए वा अग्ने वा एयप्पगारे"
P॥ २०२॥