SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ CA *-*-* ॥२०३ ॥ 'जे मिक्खू दोहि ' मित्यादि- यो भिक्षुर्जिनकल्पिकादिम्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वात Pएकः क्षौमिकोऽपर औणिक इत्येताभ्यां कल्पाभ्यां पर्युषितः। विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् । आधाककल्पद्यपर्युषितस्तु नियमाद् जिनकल्पिकादिः संयमे व्यवस्थितः। किम्भूताभ्यां कल्पाभ्यां १, पात्रतृतीयाभ्यां पर्युषितः र्मिकादि इत्यादि ज्ञेयमनन्तरोद्देशकवत् । 'नालमहमंसित्ति-स्पृष्टोऽहं वातादिभी रोगैः अबलो-असमर्थोऽस्मिन् गृहाद् गृहान्तरे संक्रमितुं, दि दोषदुष्टं तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय ' नालं'-न समर्थः पूर्वालापकवद् व्याख्येयः । ' से एवं वदंतस्स 'ति-| IPान कल्पत सो भिक्षुरेवम्भूतात्मीयावस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाद्रहृदयोऽभिहृतं-जीवोपमर्दनिर्वृत्तं, किं ४ इति कथतत् ?, अशनं पानं खादिमं स्वादिमं वाऽऽहृत्य तस्मै साधवे 'दलहज 'त्ति-दद्यादिति । 'से पूबामेव 'त्ति स जिनकल्पि नीयम् । कादीनामन्यतमः पूर्वमादावेवाऽऽलोचयेत्-विचारयेत् । कतरेणोद्गमादिना दोषेण दुष्टमेतत् । तत्राम्याहृतमिति ज्ञात्वा प्रतिषेधयेत् । यथा भो आयुष्मन् गृहपते ! न खलु एतन्ममाहृतमशनादिकं भोक्तुं पातुं वा कल्पते । अन्यद्वा एतत्प्रकारमाधाकम्मिकादिदोषदुष्टं न कल्पते । इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेत् । किन-- “ जस्स गं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नचेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अपडिन्नत्तो पडिन्नतस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुजा यावडियं करणाए आइट्ठ परिन्नं अणुक्खिस्साामि आहडं च साइजिस्सामि १, आइटु परिनं आणक्खिस्सामि आहडं च नो साइन्जिस्सामि २, आइटु परिनं नो आणक्खिस्सामि आइडं च साइजिस्सामि ३, आइट्ठ परिन्नं नो आणक्खिस्सामि आहडं च नो ॥ २०३ ॥ SAGESAKCASSASARACCASE
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy