________________
॥ २२९ ॥
कर्मकरस्थानं तेषु, 'पलालपुञ्जेषु ' मञ्चोपरिव्यवस्थितेष्वऽधो न पुनस्तेष्वेव, शुषिरत्वादिति । 'आर्गतागारे 'ति-प्रस ङ्गादागत्य यत्र तिष्ठन्ति तदागन्तागारं तत्पुनर्ग्रामनगराद् बहिः स्थानं तत्र । आरामे आगारं गृहं आरामागारं तत्र, नगरे वा एकदा बासः । तथा श्मशाने शून्यागारे, आवेशनशून्यगारयोः कुब्याकृतो मेदः । वृक्षमूले वैकदा वासः । 'एएहिं मृणीतिएतेषु शयनेषु पूर्वोक्तेषु शयनेषु वसतिषु स मुनिः जगत्रयवेत्ता ऋतुबद्धे वर्षासु वा श्रमणः तपस्युद्युक्तः आसीत् । कियन्तं कालं यावदिति दर्शयति- ' पतेरसवासे - प्रकर्षेण त्रयोदशं वर्षं यावत् समस्तरात्रिंदिनमपि यतमानः संयमानुष्ठानेऽप्रमतोनिद्रादिप्रमादरहितः समाहितमना: ' विस्रोतसिकारहितो धर्म्मध्यानं शुक्लध्यानं वा ध्यायतीति ।
" निपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं ईसि साई य अपनेि ॥ ६९ ॥ संबुज्झमाणे पुणरवि आसिसु भगवं उट्ठाए । निक्खम्म एगया राओ वहि चकमिया मुहुत्तागं ॥ ७० ॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा पक्खिणो उवचरन्ति ॥ ७१ ॥ अदु कुचरा उवचरन्ति गामरक्खा य सचिहत्था य । यदु गामिया सग्गा इत्थी एगइया पुरिसा य ॥ ७२ ॥
' निद्दपि नो 'ति-निद्रा नैव प्रकामं अत्यर्थ सेवते । तथा किल भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिका ग्रामेऽन्तर्मुहूर्त्तं यावत् सकृनिद्राप्रमाद आसीत् । ततोऽपि चोत्थायात्मानं ' जागरयति ' कुशलानुष्ठानेन प्रवर्त्तयति । यत्रापीषत् शय्याssसीचत्रापि अप्रतिज्ञ :- प्रतिज्ञारहितो, न स्वापाभ्युपगमपूर्वकं शयीत । ' संबुज्झमाणे 'ति - स मुनिर्निद्राप्रमादाद्युत्थितचिचः सन् सम्बुद्ध्यमानः - संसारपातायाऽयं प्रमाद इत्येवमवगच्छन् पुनरप्रमचो भगवान् संयमस्थानेनोत्थितवान् । यदि
२०
ܕܙ
उ० २
निद्रादि
प्रमाद
वर्जनोपसर्गादि
सहन
निरूपणम् ।
१ ॥ २२९ ॥