________________
-
436
-
॥ २११॥
-
प्रतिमाप्रतिपन्नमिक्षो चतुर्थभनी मास्वरूपम्।
RECOGNICS
'अदुवा तत्थे 'त्यादि-स एवं कारणसद्भावे सति वस्त्रं विभृयात् । अथवा नैवासी जिहेति, ततोऽचेल एव पराक्रमेत । तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः पुनस्तुणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्ति, एकतरान् अन्यतरांश्च विरूपरूपान् स्पर्शानुदीर्णान्नधिसहेत । असावचेलोऽचेललाघवमागमयन् इत्यादि गतार्थ यावत् सम्मत्तमेव सममिजाणिया। किञ्च प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृवीयात् । तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किश्चिद् दास्यामि तेभ्यो वा ग्रहीष्यामीत्येवं चतुर्भङ्गीमाह
जस्स गं भिक्खुस्स एवं भवइ-अहं च खलु अमेसि मिक्खूण असणं वा ४ आहट्ट दलइस्सामि आइडं च साइज्जिस्सामि १, जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आहट्ट दलहस्सामि आहडं च नो साइजिस्सामि २, जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आइटु नो दलइस्सामि आहडं च साइज्जिस्सामि । ३। जस्सणं भिक्खुस्स एवं भवई-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आहह नो दलइस्सामि आइडं च नो साइज्जिस्सामि । ४ । अहं च खलु तेण अहाइरित्तेण अहेसणिजेण अहापरिग्यहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिगहिएणं असणेण वा पाणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया"
'जस्सणं 'ति यस्य भिक्षोरेवं भवति-अहं च खलु अन्येम्यो भिक्षुम्योऽशनादिकमाहृत्य दास्यामि अपराहतं च स्वा. दयिष्यामि इत्येको मङ्गः ॥१॥ यस्य भिक्षोरेवं भवति-अन्येभ्योऽशनादिकमात्य दास्यामि अपराहतं च नो स्वादयि
२