SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्री ज्यामि । २। अहं च खलु अन्येभ्योऽशनादिकमाहृत्य नो दास्यामि अपराहृतं च स्वादयिष्यामि । ३॥ अहं च खलु अन्येबाचारा म्यो मिक्षुम्योऽशनादिकमाहृतं नो दास्यामि अपराहृतं नो स्वादयिष्यामि। ४ । इति चतुर्थभङ्गः इत्येवं चतुर्णामभिप्रहाणामसदीपिका ५न्यतरमभिग्रहं गृण्डीयात् । कश्चिदाद्यानां पदत्रयाणामेकपदेनैवाभिग्रहं गृहीयादिति दर्शयितुमाह- यस्य भिक्षोरेवम्भतोब.८ ऽभिग्रहो मवति, तद्यथा- अहं च खलु तेन यथातिरिक्तेन आत्मपरिभोगाधिकेन, यथेषणीयेन, यत्तेषां प्रतिमाप्रतिपन्नाना मेषणीयमुक्तं तद्यथा-पंचसु भिक्षासु अग्रहः, यथापरिगृहीतेन-आत्मार्थ स्वीकृतेन अशनादीनां निर्जराममिकांक्ष्य साधर्मिक॥२१२॥ वैयावृत्त्यं कुर्यामिति कश्चिदेवम्भृतमभिग्रहं गृह्णाति । तथाऽपरं च दर्शयितुमाह- अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकांक्ष्य साधम्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि-अभिलषिष्यामि । यो वाऽन्यः साघम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि सुष्ठु भवता कृतमेवम्भूतया वाचा तथा कायेन च प्रसन्नदृष्टिमुखेन वथा मनसा चेति । किमित्येवं करोति !, 'लापविकमिति गतार्थ 'जाव' यावत् समभिजानीयात् । आयुःशेषतामवगम्य भिक्षुरुबतमरणं कुर्यादिति दर्शयितुमाह बस्स मिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपूज्वेणं परिवहितए, से अणुपुब्वेणं बाहारं संवट्टिब्बा २ कसाए पयणुए किच्चा समाहियचे फळगावयट्ठी उट्ठाय भिक्खु अभिनिव्वुडशे अणुपविसिता गामं वा नवरं वा जाव रावहाणि वा तणाई जाइजा जाव संथरिजा, इत्यवि समए कायं च जोगं च ईरियं च परक्खाइबा, तं सर्व सचावाई बोए तिने छिन्नकहकहे आइयडे पणाईए चिच्चाणं मेरं कार्य संविहुणिय विरुवरुवे परीसहोवसग्गे अस्सि विस्संभणाए HAMARCLE CASHASHASAHAKAL आयु:शेषतामवगम्य भिक्षुरुद्यतमरणं कुर्यादिति । २१२॥ न
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy