________________
बी
1
भाचारादीपिका
4.48
॥२०८॥
'ममाहियचे'- सम्यगाहिता व्यवस्थापिता अर्चाशरीरं येन स समाहिता:-नियमितकायव्यापारः। तथा फल-113०६ गावयट्ठी' वक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलगवदवतिष्ठति फलगावस्थायी बासीचन्दनकल्पः । इङ्गितमरणएवम्भूतः प्रतिदिनं साकारभक्तं प्रत्याख्याय 'उहाय'ति-उत्थाय मरणोधमं विधाय अभिनिर्वाचार्थः शरीरसन्तापरहितः 1STपमा इङ्गितमरणं कुर्यात् । कथमित्याह___“अणुपविसिचा गाम वा नयरं वा खेडं वा कब्बडं वा मह वा पट्टणं वा दोणमुह वा आगर वा आसमं वा सत्रिवेसं वा नेगर्म वा रायहाणि वा तणाई जाइज्जा, तणाई बाईचा से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमिता अपंडे अप्पाणे अप्पवीए अपहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमबडासंताणए पडिलेहिय २ पमजिय २ तणाई संथरिजा, तणाई संथरिता इत्यवि समए इत्तरियं कुज्जा, तं सच्चं सबवाई बोए तिने छिनकहकहे आईयटे बणाईए चिहाण भेरं कार्य सेविय विरूवरूवे परीसहोवसग्गे अस्सि विसंमणयाए भेरवमणुचिन्ने तत्वावि तस्स कालपरियाए जाव अणुगामियंति बेमि ॥ ८-६
'अणुपविसिचा' इत्यादि-अनुपरिश्रित्य एतेषु सानादिकेवाबित्व सुबमत्वाब व्याख्यायते एतानि ग्रामादीनि स्थानानि, अनुप्रविश्य तृणानि याचेत, पानि बाचित्वा दादीनां नान्यादाय एकान्ते-गिरिगुहादौ अपकामेत् । एका-12 न्तमपक्रम्य च प्रामुकं स्वण्डिलं प्रत्युपेक्ष्य, किम्भूतं तदर्शयति-'अप्पंडे'-अल्पानि अण्डानि कीटिकादीनां यत्र तस्मिन् , अल्पशब्दोऽत्रामावे वर्चते, अण्डरहिते इत्यर्थः । अल्पाः प्राणा द्वीन्द्रियादयो यस्मिन् , अल्पानि बीजानि शाल्पादीनां यत्र, अल्पानि हस्तिानि किरादीनि यत्र, अल्पावश्याये-अधस्तनोपरितनावश्यायविवर्जिते, अल्पोदके भौमा
ROHSAAS
॥ १००