________________
॥ २०९ ॥
न्तरिक्षोदकरहिते, तथा उचिङ्गपनको दकमृत्तिका मर्कटसन्तानरहिते, तदेवम्भूते स्थण्डिले तृणानि संस्तरेत् । स्थण्डिलं प्रत्युपेक्ष्य, एवं रजोहरणादिना प्रमृज्य संस्तीर्य तृणानि उच्चारप्रश्रवणभूमिं च प्रत्युपेक्ष्य, पूर्वाभिमुखः संस्तारकगतः करतलललाटस्पर्शिष्टतजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः । ' एत्थवि समेये ' इत्यादि अपिशब्दादन्यत्रापि समये, इत्वरमपि पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमाद् इङ्गितमरणमुच्यते, पुनरित्वरं साकारं । जिनकल्पिकादेः साकारप्रत्याख्यानस्यान्यस्मिन्नपि कालेऽप्यसम्भवात् । तदेवमिङ्गितमरणं घृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावजीवं चतुर्विधाहारनियमं कुर्यात् । ' तं सच्चं 'ति तदिङ्गितमरणं सर्वोपदेशाच्च सत्यम् । किम्भूतः साधुः १, सत्यवादीसत्यं वदितुं शीलमस्येति सत्यवादी, ओजो-रागद्वेषरहितः तीर्णः संसाराम्बुधिम् । ' कहकहे 'ति - कथमहमिङ्गितमरणप्रतिज्ञां निर्वाहयिष्ये १ इत्येवंरूपा या कथा सा छिन्ना यस्य स छिन्नकथंकथः, दुःकरानुष्ठायी कथंकथी भवति, स तु महापुरुष न व्याकुलतामियात् । स एव आतीतार्थः- आसमन्तात् अतीता - ज्ञाता जीवादयोऽर्था येन स तथा किम्भूतः १ अनातीतः - संसारार्णवपारगामीत्यर्थः । स एवम्भूत इङ्गितमरणं प्रतिपद्यते विधिना । किं कृत्वा ?, ' चिच्च 'चि त्यक्त्वा मिदुरं कार्य, संविधूय परीषहोपसर्गान् । अस्सि विस्संगणियाए 'ति- अस्मिन् सर्वज्ञोपदिष्टे आगमे विश्रभणतया विश्वा सादेतदुक्तार्था विसंवादाध्यवसायेन, भैरवं भयानकं अनुष्ठानं क्लीबैः - कातरैर्दुरनुचरं इङ्गितमरणाख्यं अनुचीर्णवान् अनुष्ठितवान् । ' तत्थावि ' - तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः ' तस्य 'कालहस्य मिश्रोषसादेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति । आह च- सोऽपि व्यंतिकारक इत्यादि पूर्ववत् ॥
उ० ६ इङ्गितमरणकर्तुः स्वरूपम् ।
॥ २०९ ॥