________________
एवं मुकत्वं काणत्वं प्रतीतम् । कुण्टत्वं-पाणिवक्रत्वादिकं, कुजत्वं प्रसिद्ध, वडमत्वं विनिर्गताङ्गोपाङ्गाधिकत्वं श्यामत्वं मदकारिशबलत्वं विचित्ररूपाङ्गं भूरिशो बहुदुःखराशीयं परिसंवेदयते । किञ्च-'सह पमाएणति- सह प्रमादेन कृतकानुमङ्गात् णां मनुअनेकरूपाश्च चतुरशीतिसंख्याका योनयः, तल्लक्षणं सन्दधाति-विधत्ते । तासु विरूपरूपादियोनिषु गतोऽन्धबधिरभूयं प्राप्तःप्यादिशुमसन्नावबुद्धयते-कपिपाकं नावगच्छति । तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति । आह च
सामग्रीनष्ट____“से अबुझमाणे हओवहए जाईमरणं अणुपरियट्टमाणे जीवियं पुढो पियं इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं, आर तादिविरतं मागकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रचा, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले सूचनम् । जीविउकामे लालप्पमाणे मूढे विपरियासमुवेइ"
से अबुज्झमाणे चि-स इत्युच्चैर्गोत्राभिमानी अन्धवधिरादिभावसंवेदको वा कर्मविपाकमनवबुद्धयमानो हतोपहतो भवति-नानाधिव्याधिदेहवच्चाद् हतः, समस्तलोकपरिभूतत्वादुपहतः, मूढो विपर्यासमुपैति, इत्युत्तरेण सम्बन्धः । 'जाईमरणति-जातिश्च मरणं च तदनुपरिवर्त्तमानः पुनर्जन्म पुनमरणमित्येवमरहट्टघटीयंत्रन्यायेन संसारोदरे विवर्त्तमानः दुःखसागरावगाटो हितेप्यहिताध्यवसायो विपर्यासमुपैति । 'जीवितं असंयमजीवितं वा,पृथगित्ति-प्रत्येक प्रतिप्राणिप्रियं वल्लभं 'इह'ति-अस्मिन्संसारे 'एगेसिं'ति-एकेषामविद्योपहतचेतसा मानतादीनां । ते दीर्घजीवनार्थ बहुसच्चोपघातकारिणीः क्रियाः कुर्वते तथा । 'खित्तवत्थु'त्ति-क्षेत्र-शाल्यादि वास्तु-धवलगृहादिकं ममेत्येवमाचरतां सतां तत्क्षेत्रादिकं वल्लभं भवति । किश्च-'आर'ति आरक्त-ईपद्रक्तं वनादि विरक्त-विविधराग मणिः-इन्द्रनीलादिः कुण्डलं-कर्णाभरणं हिरण्येन सह स्त्रीः
॥ ५९॥
SACRECS