________________
श्री आचाराङ्गसूत्रदीपिका
अ० २
॥ ६० ॥
परिगृझ 'तत्थेव 'ति तत्रैब रक्ता-गृद्धा विपर्यासमुपयान्ति । वदन्ति च 'ण एत्थ तवो दमो वा'- नात्र तपोऽनशनादिकं दमो वा इन्द्रियोपशमलक्षणः नियमो वा अहिंसाव्रतलक्षणः फलवान् दृश्यते । सम्पूर्ण परिपूर्ण भोगं बालो-मूर्खो जीवितुकामः सम्पूर्णायुरभिलषन् लालप्यमानः, भोगार्थं वाग्दण्डं कुर्वन्, मूलतो नृजन्मतो विपर्यासमुपैति । ये पुनः शुभकर्मापादिताध्य वसाय पुरस्कृतमोक्षास्ते किंभूता भवन्ति इत्याह
" इणमेव नावखंति, जे जणा घ्रुवचारिणो । जाईमरणं परिण्णाय, घरे संकमणे दढे ॥ १ ॥ नत्यि कालस्स नागमो, सब्बे पाणा पियाडया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविकामा सव्वेसि जीवियं पियं तं परिगिज्झ दुपयं चउपयं अभिर्जुजिया णं संसिंचियाणं तिविद्देण जाऽवि से तत्थ मत्ता भव, अप्पा वा बहुया वा से तत्थ गड्डिए चिट्ठइ भोयणाए, तओ से एगया विविहं परिसिहं संभूयं मद्दोवगरणं भवइ, संपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपति, नस्सइया से, विणस्सइ वा से, अगारदाहेण वा से उज्झाइ, इय से परस्सऽट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु पवेइयं अणोहंतरा एए, नो य ओहं तरित्तर अतीरंगमा एए, नो य तीरंगमित्तए, अपारंगमा एए, जो य पारं गमितए, आयाणिज्वं च आयाय तंमि ठाणे न चिट्ठर विवहं पप्पखेयने तंमि ठाणंमि चिट्ठइ "
'इणमेव 'चि, व्या० - इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनादिकं वा नावकांक्षन्ति - नाभिलषन्ति, के 'जे जण 'ति- ये जना ध्रुवचारिणो ध्रुवो मोक्षस्तमाचरितुं शीलं येषां ते ध्रुवचारिणः । किश्च - 'जाईमरण' ति-जातिश्च मरणं च तत्परिज्ञाय चरेत् उद्युक्तो भवेत्, क १ संक्रमणे संक्रम्यतेऽनेनेति संक्रमणं चारित्रं तत्र दृढो - विश्रोतसिकादिरहितः सन् । नैतद् भावनीयं
उ० ३
मदत्यागि
मोक्षार्थी
जीवाना
माचार निरूपणम् ।
॥ ६० ॥