SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ H६१ ॥ यथाऽहं परुत् परारि वृद्धावस्थायां वा धर्म्म करिष्यामीति । यतः - 'नत्थि कालस्स' चि- नास्ति कालस्य मृत्योरनागमो अनागमनमनवसरः सोपक्रमायुष्कत्वात् । तदेवं सर्व्वंकषत्वं मृत्योरवधार्य हिंसादिषु मनो न धार्यम् । किमिति १ यतः 'सब्बे पाण' चि- सर्वे प्राणाः प्राणिनो जन्तवः प्रियायुषः प्रियमायुर्येषां ते तथा, 'सुहसाय'त्ति सुखमानन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखैषिणः, दुःखप्रतिकूला दुःखद्वेषिण इत्यर्थः । 'अप्पियवह 'चि अप्रियवधाः- अप्रियं दुःखकारणं वधो येषां ते तथा, ' पियजीविणो 'त्ति-प्रियं जीवितं येषां ते तथा, जराजर्जरिवाङ्गा अपि जीवितं वाञ्छन्ति, सर्वेषां जीवितमेव प्रियं वल्लभम् । यद्येवं ततः किमित्याह - ' तं परिगिज्झं 'ति तदऽसंयम जीवितं परिगृह्याश्रित्य किं कुर्वन्तीत्याह-दुपयंति-द्विपदं दासीकर्मकरादि, चतुष्पदं गवाश्वादि अभियुज्यमानो- योजयित्वा ततः किमित्यत आह-' संसिञ्चयाणं ' द्विपदचतुष्पदादिव्यापारेण संसिच्य· अर्थनिचयं संवर्ध्य, त्रिविधेन योगत्रिककरणत्रिकेण, 'जावि सित्ति - याऽपि काचिदऽल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या से - तस्यार्थारम्भिणः सा चार्थमात्रा, तंत्र - द्विपदाद्यारम्भे मात्रा - अर्थमात्रा अर्थाल्पता भवति, स तां बिभर्चि, किम्भूता सा १, सूत्रेणैव कथयति - 'अप्प 'त्ति-अल्पा वा बह्वी वा, ' से तत्थ 'त्ति - स इति अर्थवान् तत्र तस्मिन्नर्थे, 'गड्डि 'ति गृद्धस्तिष्ठति अर्थोपार्जनस्य क्लेशं न जानाति रक्षणपरिश्रमं च । स च किमर्थमर्थमर्थयत इत्याह- ' भोयणाए 'तिभोजनाय भोजनमुपभोगः, तदर्धी च क्रियासु प्रवर्त्तते । क्रियावतश्च किं भवतीत्याह - 'तओ से एगया' - ततः 'से' तस्याऽवलगनादिकासु क्रियासु प्रवृत्तिर्भवति, 'एगय'त्ति एकदा तस्य लाभान्तरायक्षयोपशमेन च विविधं नानाप्रकारं परिशिष्ट-प्रभूतत्वाद् शुक्तोद्धरितं, 'सम्भूतं ' - सम्यक् परिपालनाथ भूतं संवृतं संभूतं, किं तत् ? 'महोवगरणं' ति - महोपकरणं अनेकद्रव्य " द्रव्यलुब्धानां स्वरूपम् । ॥ ६१ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy