________________
खदीपिका
" से बायावादी लोगावादी कम्मावादी किरियावादी
है अ-
११ 'से आयावादी 'ति व्याख्या-से इति य एवं भ्रान्तः प्राग्नारकादिभावदिक्षु अमूर्चादिगुणोपेतं सर्वव्यापकलक्षणमात्मानं
आत्मवाजानाति, स एवंभूत आत्मवादीति-आत्मानं वदितुं शीलमस्येत्यात्मवादी । यो विपरीतं मनुते नास्त्यात्मेति नास्तिकः ।
दित्वादिय एवाऽऽत्मवादी, स लोका-पद्दजीवनिकायरूपस्तं वदितुं शीलमस्येति लोकवादी, इत्यनेनाऽद्वैतवादिमतमपाकृतं, आत्मबहु
सिद्धिः। त्वमङ्गीकृतम् । अथवा लोकश्चतुर्दशरज्वात्मकः प्राणिगणो वा तत्रापतितुं शीलमस्येति । अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञा वेदिता । तत्र च जीवास्तिकायस्य संभवेन जीवानां गमनागमनमावेदितम् । य एवाऽऽत्मवादी लोकवादी च स एव कर्मवादी, कर्म-ज्ञानावरणीयादि, तद् वदितुं शीलमस्येति, प्राणिनो हि मिथ्यात्वादिसप्तपश्चाशद्धेतुभिः कर्मा. ण्याददते, पश्चाचासु विरूपरूपासु योनिघृत्पद्यन्ते, अनेन कालवादिनो निरस्ताः । य एव कर्मवादी स एव क्रियावादी, योगनिमित्तं (कर्म) बध्यते योगश्च व्यापारः स च क्रियारूपोऽतः कर्मणः कार्यभूतस्य वदनात् क्रियावादी । क्रियायाश्च कर्मनिमित्तत्वमागमे, यत:-'जाव णं मंते ! एस जीवे सया समियं एयइ वेयइ चलति फन्दति घट्टति तिप्पति जाव तं | तं मात्र परिणमति ताव च णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधएत्ति', एवं
य एव कर्मवादी स एव क्रियावादी, अनेन सांख्याऽभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति । साम्प्रतं त्रिकालस्पर्शिना | मतिज्ञानेनैव तद्भवे एवात्मनः क्रियायात्रिकालगोचरतां दर्शयति
अकरिस्सं च अहं काराविसं पाहं करबो आवि समणुन्ने भघिस्सामि"
ARCHAS