________________
१२३
**
E
E
आगमज्ञा कामावोपाये - र्चत इति ।
मदंसी'ति-निष्क्रान्तः कर्मणो निःका-मोक्षः संवरो वा, तं द्रष्टुं शीलमस्येति निष्कर्मदर्शा, 'इह मच्चिएहिं 'ति-दह संसारे मर्येषु मध्ये य एव निष्कर्म्मदर्शी स एव बाह्याऽभ्यन्तरोतसश्छेचा, इत्यत आह-'कम्माणं' इत्यादि-सप्तपंचाशत्या हेतुप्रकृत्या क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि, तेषां सफलत्वं दृष्ट्वा 'ततो 'ति-ततस्तस्मात् कर्मणः तदुपादानादाश्रवाद्वा निश्चयेन याति निर्याति निर्गच्छति तन्न विधचे । कोऽसौ ? 'वेयवी 'ति-वेदवित् वेद्यते सकलं चराचरमनेनेति वेदः-आगमस्तं वेत्तीति वेदवित् सर्वज्ञोपदेशवर्चीत्यर्थः । न केवलं ममैवायमभिप्रायः, किन्तु सर्वेषामपि तीर्थकतामयमाशय इति दर्शयितुमाह___“जे खलु भो! वीरा ते समिया सहिया सया जया संघडदंसिणो आओवरया अहातह लोयं उवेहमाणा पाईणं पडिणं दाहिणं
उईणं इय सञ्चसि परिचिडिंसु, साहिस्सामो नाणं, वीराणं समियाणं सहियाणं सया जयाणं संघडदंसीण आओवरयाणं अहातह. | लोयं समुवेहमाणाणं किमथि उवाही पासगस्स न विजइ ? नस्थित्ति बेमि ॥" सम्मत्वं समत्तज्झययणं चउत्थं ॥ ...
जे खलु भो' इत्यादि-खलुशन्दो निश्चयार्थे, ये इति-ये केचन अतीतानागतवर्चमाना, मो इत्यामंत्रणे, वीराः | कष्टिविदारणसमर्थाः, समिताः समितिमिः, सहिता ज्ञानादिमिः, सदा यता:-सर्वकालं जितेन्द्रिया इत्यर्थः, 'संघडदंसिगों
ति-निरन्तरदर्शिनः शुभाशुभस्य, 'आओवरय 'ति-आत्मोपरताः पापकर्मेम्यः, 'अहातहं "ति- यथा तथावस्थितलोकं है चतुर्दशरज्वात्मकं कर्मलोकं वोपेक्ष्यमाणाः, 'पश्यन्त : सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवं प्रकाराः, 'सचं 'ति
सत्यमवितथं तपः संयमो वा, 'परिचिट्ठिसु 'चि-तत्र परिचिते स्थिरे तस्थुः। उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या।
NEE
%
E-E-EXE+
*
॥ १२३ ।।